Go To Mantra

यद्दे॑वा॒: शर्म॑ शर॒णं यद्भ॒द्रं यद॑नातु॒रम् । त्रि॒धातु॒ यद्व॑रू॒थ्यं१॒॑ तद॒स्मासु॒ वि य॑न्तनाने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥

English Transliteration

yad devāḥ śarma śaraṇaṁ yad bhadraṁ yad anāturam | tridhātu yad varūthyaṁ tad asmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

Pad Path

यत् । दे॒वाः॒ । शर्म॑ । श॒र॒णम् । यत् । भ॒द्रम् । यत् । अ॒ना॒तु॒रम् । त्रि॒ऽधातु॑ । यत् । व॒रू॒थ्य॑म् । तत् । अ॒स्मासु॑ । वि । य॒न्त॒न॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥ ८.४७.१०

Rigveda » Mandal:8» Sukta:47» Mantra:10 | Ashtak:6» Adhyay:4» Varga:8» Mantra:5 | Mandal:8» Anuvak:6» Mantra:10


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (तम्) उस पुरुष के ऊपर (तिग्मम्+चन) तीक्ष्ण (त्यजः) क्रोध भी (न+द्रासत्) नहीं गिरता है और (तम्) उसके निकट (गुरु) महान् क्लेश भी (न+अभि+दासत्) नहीं आता। (आदित्यासः) हे सभासदो ! (यस्मै+उ) जिसको आप लोग (सप्रथः) अति विस्तीर्ण (शर्म) शरण (अराध्वम्) देते हैं। (अनेहसः) इत्यादि पूर्ववत् ॥७॥
Connotation: - अपने व्यवहार और आचार इस प्रकार बना रक्खे, कि उसके ऊपर कोई आपत्ति न पड़े ॥७॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - तं पुरुषम्। तिग्मं+चन=तीक्ष्णमपि। त्यजः=क्रोधः। न। द्रासत्=प्राप्नोति द्रा कुत्सायां गतौ। तम्। गुरु=महदपि दुःखम्। नाभिद्रासत्। हे आदित्यासः ! यस्मै उ। यूयम्। सप्रथः=विस्तीर्णम्। शर्म=शरणम्। अराध्वम्=दत्थ ॥७॥