Go To Mantra

दधा॑नो॒ गोम॒दश्व॑वत्सु॒वीर्य॑मादि॒त्यजू॑त एधते । सदा॑ रा॒या पु॑रु॒स्पृहा॑ ॥

English Transliteration

dadhāno gomad aśvavat suvīryam ādityajūta edhate | sadā rāyā puruspṛhā ||

Pad Path

दधा॑नः । गोऽमत् । अश्व॑ऽवत् । सु॒ऽवीर्य॑म् । आ॒दि॒त्यऽजू॑तः । ए॒ध॒ते॒ । सदा॑ । रा॒या । पु॒रु॒ऽस्पृहा॑ ॥ ८.४६.५

Rigveda » Mandal:8» Sukta:46» Mantra:5 | Ashtak:6» Adhyay:4» Varga:1» Mantra:5 | Mandal:8» Anuvak:6» Mantra:5


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (अद्रिवः) हे महादण्डधारिन् ईश ! (सत्यम्) इसमें सन्देह नहीं कि (त्वाम्+हि) तुझको (इषाम्+दातारम्) अन्नों का दाता (विद्म) हम जानते हैं और (रयीणाम्+दातारम्) सम्पत्तियों का दाता तुझको (विद्म) जानते हैं ॥२॥
Connotation: - अन्नों और धनों का अधिपति और दाता ईश्वर को मान उसी की उपासना करो ॥२॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे अद्रिवः=दण्डधारिन् ईश ! त्वां हि। सत्यं=निश्चयम् इषामन्नानां दातारं विद्म। तथा रयीणां धनानां दातारम्। विद्म=जानीमः ॥२॥