Go To Mantra

ष॒ष्टिं स॒हस्राश्व्य॑स्या॒युता॑सन॒मुष्ट्रा॑नां विंश॒तिं श॒ता । दश॒ श्यावी॑नां श॒ता दश॒ त्र्य॑रुषीणां॒ दश॒ गवां॑ स॒हस्रा॑ ॥

English Transliteration

ṣaṣṭiṁ sahasrāśvyasyāyutāsanam uṣṭrānāṁ viṁśatiṁ śatā | daśa śyāvīnāṁ śatā daśa tryaruṣīṇāṁ daśa gavāṁ sahasrā ||

Pad Path

ष॒ष्टिम् । स॒हस्रा॑ । अश्व्य॑स्य । अ॒युता॑ । अ॒स॒न॒म् । उष्ट्रा॑नाम् । विं॒श॒तिम् । श॒ता । दश॑ । श्यावी॑नाम् । श॒ता । दश॑ । त्रिऽअ॑रुषीणाम् । दश॑ । गवा॑म् । स॒हस्रा॑ ॥ ८.४६.२२

Rigveda » Mandal:8» Sukta:46» Mantra:22 | Ashtak:6» Adhyay:4» Varga:5» Mantra:2 | Mandal:8» Anuvak:6» Mantra:22


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (इन्द्र) हे सर्वसम्पत्तियुक्त (शविष्ठ) हे महाबलवन् महेश ! (दुर्मतीनाम्) दुष्ट बुद्धिवाले जनों के और निकृष्ट बुद्धियों के (प्रभङ्गम्) भञ्जक पदार्थ हमको (आभर) दे। (चोदयन्मते) हे शुभकर्मों में बुद्धिप्रेरक देव ! (युज्यम्) सुयोग्य उचित (रयिम्) धन (अस्मभ्यम्) हमको दे। (चोदयन्मते) हे ज्ञानविज्ञानप्रेरक ! हे चैतन्यप्रद ईश ! (ज्येष्ठम्) श्रेष्ठ प्रशस्त हितकारी वस्तु हमको दे ॥१९॥
Connotation: - दुर्जनों और नीच बुद्धियों से जगत् की बहुत हानि होती है, अतः विद्वानों को उचित है कि सुबुद्धि और सुजन जगत् में उत्पन्न करें ॥१९॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे इन्द्र ! सर्वसम्पत्तिसंयुक्त हे शविष्ठ=महाबलवन् ईश ! दुर्मतीनाम्=दुष्टबुद्धीनाम्। निकृष्टानां मतीनाञ्च। प्रभङ्गं=विनाशकम्। पदार्थम्। आभर=देहि। पुनः। हे चोदयन्मते=बुद्धिप्रेरक देव ! युज्यं=योग्यम्। रयिम्। अस्मभ्यमाहर ज्येष्ठं वस्तु। देहि ॥१९॥