Go To Mantra

सनि॑त॒: सुस॑नित॒रुग्र॒ चित्र॒ चेति॑ष्ठ॒ सूनृ॑त । प्रा॒सहा॑ सम्रा॒ट् सहु॑रिं॒ सह॑न्तं भु॒ज्युं वाजे॑षु॒ पूर्व्य॑म् ॥

English Transliteration

sanitaḥ susanitar ugra citra cetiṣṭha sūnṛta | prāsahā samrāṭ sahuriṁ sahantam bhujyuṁ vājeṣu pūrvyam ||

Pad Path

सनि॑त॒रिति॑ । सुऽस॑नितः । उग्र॑ । चित्र॑ । चेति॑ष्ठ । सूनृ॑त । प्र॒ऽसहा॑ । सम्ऽरा॒ट् । सहु॑रिम् । सह॑न्तम् । भु॒ज्युम् । वाजे॑षु । पूर्व्य॑म् ॥ ८.४६.२०

Rigveda » Mandal:8» Sukta:46» Mantra:20 | Ashtak:6» Adhyay:4» Varga:4» Mantra:5 | Mandal:8» Anuvak:6» Mantra:20


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे मनुष्यों ! हम मनुष्य उस इन्द्र की (स्तवामहे) स्तुति करते हैं, जो (मीढुषे) सम्पूर्ण कल्याणों की वर्षा करनेवाला है, पुनः (अरंगमाय) जो अतिशय भ्रमणकारी है और (जग्मये) भक्तों के निकट जाना जिसका स्वभाव है। हे भगवन् तू (विश्वमनुषाम्) सकल मनुष्यजातियों में और (मरुताम्) वायु आदि देवजातियों में (इयक्षसि) पूज्य और यजनीय है। हे ईश (यज्ञेभिः) यज्ञों से (गीर्भिः) निज-२ भाषाओं से (नमसा) नमस्कार से (गिरा) स्तुति से (त्वा) तुझको ही (गाये) मैं गाता हूँ, हम सब गाते हैं ॥१७॥
Connotation: - उसी ईश्वर का सब गान करें, जो परमपूज्य है ॥१७॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे मनुष्याः ! वयम्। मीढुषे=कल्याणानां सेक्त्रे। अरंगमाय=अलंगन्त्रे। जग्मये=गमनशीलाय। इन्द्राय स्तवामहे। सर्वत्र कर्मणि चतुर्थी। स्तुतः सन् सः। महः=महान् देवः। वः=युष्मान् प्रति। अरंगमनम्। सु=सुष्ठु। इषे=इच्छेत्। हे भगवन् ! त्वम्। विश्वमनुषां=विश्वेषां मनुष्याणाम्। मरुताम्=मरुत्प्रभृतीनां देवानाम्। मध्ये। इयक्षसि=त्वमेव इज्यसे। ईदृशं त्वा=त्वाम्। यज्ञेभिः। गीर्भिः। नभसा गिरा च। गाये ॥१७॥