Go To Mantra

य ऋ॒ष्वः श्रा॑व॒यत्स॑खा॒ विश्वेत्स वे॑द॒ जनि॑मा पुरुष्टु॒तः । तं विश्वे॒ मानु॑षा यु॒गेन्द्रं॑ हवन्ते तवि॒षं य॒तस्रु॑चः ॥

English Transliteration

ya ṛṣvaḥ śrāvayatsakhā viśvet sa veda janimā puruṣṭutaḥ | taṁ viśve mānuṣā yugendraṁ havante taviṣaṁ yatasrucaḥ ||

Pad Path

यः । ऋ॒ष्वः । श्र॒व॒यत्ऽस॑खा । विश्वा॑ । इत् । सः । वे॒द॒ । जनि॑म । पु॒रु॒ऽस्तु॒तः । तम् । विश्वे॑ । मानु॑षा । यु॒गा । इन्द्र॑म् । ह॒व॒न्ते॒ । त॒वि॒षम् । य॒तऽस्रु॑चः ॥ ८.४६.१२

Rigveda » Mandal:8» Sukta:46» Mantra:12 | Ashtak:6» Adhyay:4» Varga:3» Mantra:2 | Mandal:8» Anuvak:6» Mantra:12


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (विश्ववार) हे सर्वजनवरणीय सर्वश्रेष्ठ इन्द्र ! जिस तेरा (यः) जो आनन्द (दुस्तरः) दुस्तर (श्रवाय्यः) सुनने योग्य और (वाजेषु+तरुता+अस्ति) संग्रामों में पार उतारनेवाला है, (सः) वह तू (नः) हमारे (सवना) प्रातः, मध्याह्न और सायंकाल के तीनों यज्ञों में (आगहि) आ और हम लोग (गोमति+व्रजे) गोसंयुक्त स्थान में अथवा आनन्दमय प्रदेश में (गमेम) प्राप्त होवें ॥९॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे विश्ववारः ! सर्ववरणीय इन्द्र ! यस्ते मदः। दुस्तरः। श्रवाय्यः=श्रोतुं योग्यः। वाजेषु=संग्रामेषु। तरुता= तारकोऽस्ति। हे शविष्ठ ! अतिशय बलवन् ! हे वसो वासक ! देव ! स त्वम्। नोऽस्माकम्। सवना=सवनानि। आगहि=आगच्छ। तव कृपया वयञ्च। गोमति=गोभिर्युक्ते। व्रजे। गमेम=गच्छेम। गोमन्तं व्रजं गच्छेमेत्यर्थः ॥९॥