Go To Mantra

अयु॑द्ध॒ इद्यु॒धा वृतं॒ शूर॒ आज॑ति॒ सत्व॑भिः । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥

English Transliteration

ayuddha id yudhā vṛtaṁ śūra ājati satvabhiḥ | yeṣām indro yuvā sakhā ||

Pad Path

अयु॑द्धः । इत् । यु॒धा । वृत॑म् । शूरः॑ । आ । अ॒ज॒ति॒ । सत्व॑ऽभिः । येषा॑म् । इन्द्रः॑ । युवा॑ । सखा॑ ॥ ८.४५.३

Rigveda » Mandal:8» Sukta:45» Mantra:3 | Ashtak:6» Adhyay:3» Varga:42» Mantra:3 | Mandal:8» Anuvak:6» Mantra:3


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (कवे) हे महाकवीश्वर ! (वसो) हे वासदाता (अग्ने) परमात्मन् ! (दुरितेभ्यः) पापों के आगमन के (पुरा) पूर्व ही और (मृध्रेभ्यः) हिंसकों के आगमन के (पुरा) पूर्व ही (नः) हमारी (आयुः) आयु को (प्रतिर) बढ़ाओ ॥३०॥
Connotation: - अन्त में आशीर्वाद माँगते हैं। पापों और शत्रुओं से बचने के लिये केवल ईश्वर की शरण है, उसमें श्रद्धा और विश्वास और सबसे बढ़कर उसी की आज्ञा पर चलना है, इति ॥३०॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे वसो=वासक ! अग्ने=सर्वगतदेव ! हे कवे=महाज्ञानिन् ! दुरितेभ्यः=पापेभ्यः। पुरा=प्रागेव। पुनः। मृध्रेभ्यः=हिंसकेभ्यः। पुरा। यदा दुरितानि हिंसकाश्चास्मान् हिंसितुमुद्युञ्जते। ततः प्रागेवेत्यर्थः। नोऽस्माकमायुः। प्र तिर=प्रवर्धय ॥३०॥