Go To Mantra

ऋ॒भु॒क्षणं॒ न वर्त॑व उ॒क्थेषु॑ तुग्र्या॒वृध॑म् । इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥

English Transliteration

ṛbhukṣaṇaṁ na vartava uktheṣu tugryāvṛdham | indraṁ some sacā sute ||

Pad Path

ऋ॒भु॒क्षण॑म् । न । वर्त॑वे । उ॒क्थेषु॑ । तु॒ग्र्य॒ऽवृध॑म् । इन्द्र॑म् । सोमे॑ । सचा॑ । सु॒ते ॥ ८.४५.२९

Rigveda » Mandal:8» Sukta:45» Mantra:29 | Ashtak:6» Adhyay:3» Varga:47» Mantra:4 | Mandal:8» Anuvak:6» Mantra:29


Reads times

SHIV SHANKAR SHARMA

इन्द्र संसार का संहार भी करता है, यह इससे दिखलाते हैं।

Word-Meaning: - (इन्द्रः) सर्वशक्तिमान् देव ! (कद्रुवः) प्रकृति देवी के इस (सुतम्) विरचित संसार को अन्त में (अपिबत्) पी जाता है। तब (अत्र) यहाँ (सहस्रबाह्वे) सहस्र बाहु=अनन्तकर्मा अनन्त शक्तिधारी उस ईश्वर को (पौंस्यम्) परमबल (अदेदिष्ट) प्रदीप्त होता है ॥२६॥
Connotation: - जब ईश्वर अन्त में इस अनन्त सृष्टि को समेट लेता है, तब अल्पज्ञ जीवों को यह देख आश्चर्य प्रतीत होता है। तब ही उसमें जीव श्रद्धा और भक्ति करता है ॥२६॥
Reads times

SHIV SHANKAR SHARMA

इन्द्रः संहर्त्तास्तीति दर्शयति।

Word-Meaning: - इन्द्रः=सर्वशक्तिमान् देवः। कद्रुवः=कद्रूः प्रकृतिः तस्याः। सुतम्=निष्पादितमिमं संसारम्। अन्ते। अपिबत्=पिबति=संहरति। ततोऽत्र जीवमध्ये। सहस्रबाह्वे=सहस्रबाहोरिन्द्रस्य। पौंस्यम्=वीर्य्यम्। अदेदिष्ट=प्रदीप्यते ॥२६॥