Go To Mantra

स्तो॒त्रमिन्द्रा॑य गायत पुरुनृ॒म्णाय॒ सत्व॑ने । नकि॒र्यं वृ॑ण्व॒ते यु॒धि ॥

English Transliteration

stotram indrāya gāyata purunṛmṇāya satvane | nakir yaṁ vṛṇvate yudhi ||

Pad Path

स्तो॒त्रम् । इन्द्रा॑य । गा॒य॒त॒ । पु॒रु॒ऽनृ॒म्णाय । सत्व॑ने । नकिः॑ । यम् । वृ॒ण्व॒ते । यु॒धि ॥ ८.४५.२१

Rigveda » Mandal:8» Sukta:45» Mantra:21 | Ashtak:6» Adhyay:3» Varga:46» Mantra:1 | Mandal:8» Anuvak:6» Mantra:21


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे ईश्वर ! (यद्) यदि तू हम लोगों का (इमम्+हवम्) इस आह्वान को (शुश्रूयाः) एकवार भी सुन चुका है, तो उसको (दुर्मर्षम्) अविस्मरणीय (चक्रियाः) बनाओ (उत) और (नः) सकल जनसमुदाय का तू (अन्तमः) अतिशय समीपवर्ती (आपिः+भवेः) बन्धु और मित्र हो ॥१८॥
Connotation: - यह स्वाभाविक प्रार्थना है। ईश्वर को सब ही अपना बन्धु बनाना चाहते हैं, परन्तु वह किसका सखा बनता है, यह पुनः-पुनः विचारना चाहिये ॥१८॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे इन्द्र। यद्=यदि त्वम्। अस्माकमेकवारमपि। इमं हवम्=स्तोत्रम्। शुश्रूयाः=शृणुयाश्चेत् तर्हि। तं हवम्। दुर्मर्षम्=अविस्मरणीयम्। चक्रियाः=कुर्व्याः। उत=अपि च। नोऽस्माकम्। अन्तमः=अन्तिकतमः अतिशयनिकटवर्ती। आपिर्बन्धुः सखा। भवेः=भव ॥१८॥