Go To Mantra

बृ॒हन्निदि॒ध्म ए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरु॑: । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥

English Transliteration

bṛhann id idhma eṣām bhūri śastam pṛthuḥ svaruḥ | yeṣām indro yuvā sakhā ||

Pad Path

बृ॒हन् । इत् । इ॒ध्मः । ए॒षा॒म् । भूरि॑ । श॒स्तम् । पृ॒थु । स्वरुः॑ । येषा॑म् । इन्द्रः॑ । युवा॑ । सखा॑ ॥ ८.४५.२

Rigveda » Mandal:8» Sukta:45» Mantra:2 | Ashtak:6» Adhyay:3» Varga:42» Mantra:2 | Mandal:8» Anuvak:6» Mantra:2


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (अग्ने) हे सर्वगतदेव ! (हि) जिस कारण तू (धीरः+असि) धीर गम्भीर है, (अद्मसद्) सबके हृदयरूप गृह में निवासी है (न) और (विप्रः) विशेषरूप से मनोरथ पूर्ण करनेवाला है तथा (सदा) सर्वदा (जागृविः) भुवन के हित के लिये जागरणशील है। हे देव ! (द्यवि) प्रकाशमय स्थान में तू (दीदयसि) दीप्यमान हो रहा है, अतः तुझको प्रत्यक्षवत् देखकर मैं गाता हूँ ॥२९॥
Connotation: - हे मनुष्यों ! जो तुम्हारे कल्याण के लिये सदा जागृत है, उसकी आज्ञा में चलो ॥२९॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे अग्ने=सर्वगत देव ! हि=यस्माद्धेतोः। त्वं धीरोऽसि। त्वम्। अद्म=सदसि=सर्वेषां हृदयसद्मनिवासी वर्तसे। न चार्थः। पुनः। विप्रः=विशेषेण मनोरथप्रपूरकः। पुनः। सदा जागृविः=भुवनानां हितकरणे जागरूकः। हे देव ! ईदृशस्त्वम्। द्यवि=द्योतनात्मके स्थाने। दीदयसि=दीप्यसे अतस्त्वां स्तौमि ॥२९॥