Go To Mantra

क॒कु॒हं चि॑त्त्वा कवे॒ मन्द॑न्तु धृष्ण॒विन्द॑वः । आ त्वा॑ प॒णिं यदीम॑हे ॥

English Transliteration

kakuhaṁ cit tvā kave mandantu dhṛṣṇav indavaḥ | ā tvā paṇiṁ yad īmahe ||

Pad Path

क॒कु॒हम् । चि॒त् । त्वा॒ । क॒वे॒ । मन्द॑न्तु । धृ॒ष्णो॒ इति॑ । इन्द॑वः । आ । त्वा॒ । प॒णिम् । यत् । ईम॑हे ॥ ८.४५.१४

Rigveda » Mandal:8» Sukta:45» Mantra:14 | Ashtak:6» Adhyay:3» Varga:44» Mantra:4 | Mandal:8» Anuvak:6» Mantra:14


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (अद्रिवः) हे महादण्डधर अन्तरात्मन् ! हम उपासक संसार के कार्य में (शनैः चित्) मन्द-मन्द (यान्तः) चलते हुए सुखी होवें (अश्वावन्तः) अश्व, गौ और मेष आदि पशुओं से युक्त होवें तथा (शतग्विनः) शतधनोपेत यथार्थ विविध प्रकार के धनों से युक्त होवें तथा (विवक्षणाः) नित्य नवीन-२ वस्तुओं को प्राप्त करते हुए हम (अनेहसः) उपद्रवरहित होवें ॥११॥
Connotation: - हम अपनी-२ उन्नति धीरे-२ करें। विविध पशुओं को भी पालकर उनसे लाभ उठावें और सदा वैसे आचार और विचार से चलें, जिससे कोई उपद्रव न आवे ॥११॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे अद्रिवः=दण्डधारिन् ! अन्तरात्मन् ! वयम्। संसारकार्ये। शनैः=मन्दं मन्दम्। यान्तः=गच्छतः सुखिनः स्याम। अश्वावन्तः=अश्वगोप्रभृतिपशुमन्तो भवेम। शतग्विनः=शतधनोपेताः। विवक्षणाः=प्रतिदिनमभीष्टं वहन्तः। अनेहसः=उपद्रवरहिताश्च भवेम ॥११॥