Go To Mantra

वसु॒र्वसु॑पति॒र्हि क॒मस्य॑ग्ने वि॒भाव॑सुः । स्याम॑ ते सुम॒तावपि॑ ॥

English Transliteration

vasur vasupatir hi kam asy agne vibhāvasuḥ | syāma te sumatāv api ||

Pad Path

वसुः॑ । वसु॑ऽपतिः । हि । क॒म् । असि॑ । अ॒ग्ने॒ । वि॒भाऽव॑सुः । स्याम॑ । ते॒ । सु॒ऽम॒तौ । अपि॑ ॥ ८.४४.२४

Rigveda » Mandal:8» Sukta:44» Mantra:24 | Ashtak:6» Adhyay:3» Varga:40» Mantra:4 | Mandal:8» Anuvak:6» Mantra:24


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (अग्निः) वह सर्वगति ईश (शुचिव्रततमः) अतिशय पवित्रकर्मा अतिशय पवित्र नियमों को स्थापित करनेवाला है, वह (शुचिः+विप्रः) अतिशय पवित्र विद्वान् है, वह (शुचिः+कविः) अतिशय शुद्ध कवि है, (शुचिः) वह महाशुचि है (आहुतः) पूजित होने पर उपासकों के हृदय को पवित्र करता हुआ (रोचते) प्रकाशित होता है ॥२१॥
Connotation: - ईश्वर परम पवित्र है, अतः उसकी उपासना भी पवित्र बनकर करो ॥२१॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - अग्निः=सर्वगतिरीशः। शुचिव्रततमः=अतिशयेन पवित्रव्रतोऽस्ति। शुचिः=शुद्धो विप्रो विद्वानस्ति। शुचिः कविरस्ति। पुनः। शुचिरस्ति। आहुतः सन्। हृदि रोचते=प्रकाशते ॥२१॥