Go To Mantra

अ॒ग्निः शुचि॑व्रततम॒: शुचि॒र्विप्र॒: शुचि॑: क॒विः । शुची॑ रोचत॒ आहु॑तः ॥

English Transliteration

agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ | śucī rocata āhutaḥ ||

Pad Path

अ॒ग्निः । शुचि॑व्रतऽतमः । शुचिः॑ । विप्रः॑ । शुचिः॑ । क॒विः । शुचिः॑ । रो॒च॒ते॒ । आऽहु॑तः ॥ ८.४४.२१

Rigveda » Mandal:8» Sukta:44» Mantra:21 | Ashtak:6» Adhyay:3» Varga:40» Mantra:1 | Mandal:8» Anuvak:6» Mantra:21


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (अग्ने) हे परमात्मन् ! (हि) जिस कारण तू (स्वर्पतिः) सुख और ज्योति का अधिपति है और (वार्यस्य) वरणीय सुखकारक (दात्रस्य) दातव्य धन का (ईशिषे) ईश्वर है, अतः हे भगवन् ! मैं (तव+शर्मणि) तुझमें कल्याणरूप शरण पाकर (स्तोता+स्याम्) स्तुति पाठक बनूँ ॥१८॥
Connotation: - जिस कारण वह ईश्वर सुख और प्रकाशक अधिपति है और धनों का भी वही स्वामी है, अतः हे मनुष्यों ! उसी की शरण लो। उसी की कीर्ति गाते हुए स्तुति पाठक और विद्वान् बनो ॥१८॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे अग्ने परमात्मन् ! हि=यतस्त्वम्। स्वर्पतिः=स्वः सुखस्य प्रकाशस्य च पतिरसि। त्वम्। वार्य्यस्य=वरणीयस्य। दात्रस्य=दातव्यस्य धनस्य। ईशिषे=ईश्वरोऽसि। अतः हे भगवन् ! तव शर्मणि। स्तोता स्याम् ॥१८॥