Go To Mantra

पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः । स॒मत्सु॑ त्वा हवामहे ॥

English Transliteration

purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ | samatsu tvā havāmahe ||

Pad Path

पु॒रु॒ऽत्रा । हि । स॒दृङ् । असि॑ । विशः॑ । विश्वाः॑ । अनु॑ । प्र॒ऽभुः । स॒मत्ऽसु॑ । त्वा॒ । ह॒वा॒म॒हे॒ ॥ ८.४३.२१

Rigveda » Mandal:8» Sukta:43» Mantra:21 | Ashtak:6» Adhyay:3» Varga:33» Mantra:1 | Mandal:8» Anuvak:6» Mantra:21


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (अङ्गिरस्तम) हे देवों में अतिशय श्रेष्ठ (अग्ने) परमात्मन् ! (कामाय) निज-२ मनोरथ की सिद्धि के लिये (विश्वाः) समस्त (ताः) वे (सुक्षितयः) प्रजाएँ (तुभ्यम्) तेरी ही (पृथक्) पृथक्-२ (येमिरे) स्तुति करती हैं ॥१८॥
Connotation: - परमात्मा ही एक पूज्य, स्तुत्य, ध्येय और गेय है, यह शिक्षा इससे देते हैं ॥१८॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे अङ्गिरस्तम=अङ्गिरसां देवानां मध्ये अतिशय श्रेष्ठ अग्ने ! कामाय=स्वस्वमनोरथसिद्ध्यर्थम्। विश्वाः=सर्वाः। ताः। सुक्षितयः=प्रजाः। तुभ्यं। पृथक्-२। येमिरे=स्तुवन्ति ॥१८॥