Go To Mantra

तं त्वामज्मे॑षु वा॒जिनं॑ तन्वा॒ना अ॑ग्ने अध्व॒रम् । वह्निं॒ होता॑रमीळते ॥

English Transliteration

taṁ tvām ajmeṣu vājinaṁ tanvānā agne adhvaram | vahniṁ hotāram īḻate ||

Pad Path

तम् । त्वाम् । अज्मे॑षु । वा॒जिन॑म् । त॒न्वा॒नाः । अ॒ग्ने॒ । अ॒ध्व॒रम् । वह्नि॑म् । होता॑रम् । ई॒ळ॒ते॒ ॥ ८.४३.२०

Rigveda » Mandal:8» Sukta:43» Mantra:20 | Ashtak:6» Adhyay:3» Varga:32» Mantra:5 | Mandal:8» Anuvak:6» Mantra:20


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (उत) और (अग्ने) हे सर्वगतिप्रद परमात्मन् ! (मम+स्तुतः) मेरी स्तुतियाँ (त्वा) तुझको (आशत) प्राप्त हों। यहाँ दृष्टान्त देते हैं−(गावः+इव) जैसे गाएँ (वाश्राय) नाद करते हुए और (प्रतिहर्यते) दुग्धाभिलाषी वत्स के लिये (गोष्ठम्+आशत) गोष्ठ में प्रवेश करती हैं ॥१७॥
Connotation: - जैसे वत्स के लिये गौ दौड़कर गोष्ठ में जाती है, तद्वत् मेरे स्तोत्र भी शीघ्रता से आपके निकट प्राप्त हों। यह इसका आशय है ॥१७॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - उत=अपि च। हे अग्ने ! मम। स्तुतः=स्तुतयः। त्वा=त्वां। आशत=प्राप्नुवन्तु। अत्र दृष्टान्तः। गाव इव=यथा गावः। वाश्राय=वाशनशीलाय। पुनः प्रतिहर्य्यते=पयः कामयमानाय वत्साय। गोष्ठम्। आशत=प्रविशन्ति तद्वत् ॥१७॥