Go To Mantra

यथा॑ वा॒मत्रि॑रश्विना गी॒र्भिर्विप्रो॒ अजो॑हवीत् । नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥

English Transliteration

yathā vām atrir aśvinā gīrbhir vipro ajohavīt | nāsatyā somapītaye nabhantām anyake same ||

Pad Path

यथा॑ । वा॒म् । अत्रिः॑ । अ॒श्वि॒ना॒ । गीः॒ऽभिः । विप्रः॑ । अजो॑हवीत् । नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४२.५

Rigveda » Mandal:8» Sukta:42» Mantra:5 | Ashtak:6» Adhyay:3» Varga:28» Mantra:5 | Mandal:8» Anuvak:5» Mantra:5


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे मनुष्यगण ! आप (बृहन्तम्) महान् (वरुणम्) वरणीय परमात्मा की (वन्दस्व) वन्दना करें। पुनः (धीरम्) सर्ववित् (अमृतस्य) अमृत=युक्ति का (गोपाम्) रक्षक उसी वरुण-वाच्य ईश्वर को (नमस्य) नमस्कार करो (सः) वह इस प्रकार पूजित हो (नः) हमको (त्रिवरूथम्) त्रिभूमिक अथवा त्रिलोकवरणीय (शर्म) गृह कल्याण और मङ्गल (वि+यंसत्) देवे। (द्यावापृथिवी) हे द्यावापृथिवी ! (उपस्थे) आपके क्रोड़ में वर्तमान हम उपासकों को (पातम्) निखिल उपद्रवों से बचावें ॥२॥
Connotation: - जो ईश्वर की पूजा और वन्दना करते हैं, उनकी सब ही पदार्थ रक्षा करते हैं। अतः हे मनुष्यों केवल उसी की पूजा करो। यदि अपनी रक्षा चाहते हो ॥२॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे मनुष्यगण ! बृहन्तं=महान्तम्। वरुणमेव। वन्दस्व। पुनः। धीरं। अमृतस्य। गोपां=गोपायितारं रक्षितारम्। तमेव। नमस्य=नमस्कुरु। स ईदृगीश्वरः। नोऽस्मभ्यम्। त्रिवरूथं=त्रिभूमिकं। शर्म=गृहम्। वियंसत्=विशेषेण यच्छतु। हे द्यावापृथिवी ! युवयोः। उपस्थे=क्रोडे वर्तमानान्। नोऽस्मान्। पातं रक्षतम् ॥२॥