Go To Mantra

य आ॒स्वत्क॑ आ॒शये॒ विश्वा॑ जा॒तान्ये॑षाम् । परि॒ धामा॑नि॒ मर्मृ॑श॒द्वरु॑णस्य पु॒रो गये॒ विश्वे॑ दे॒वा अनु॑ व्र॒तं नभ॑न्तामन्य॒के स॑मे ॥

English Transliteration

ya āsv atka āśaye viśvā jātāny eṣām | pari dhāmāni marmṛśad varuṇasya puro gaye viśve devā anu vrataṁ nabhantām anyake same ||

Pad Path

यः । आ॒सु॒ । अत्कः॑ । आ॒ऽशये॑ । विश्वा॑ । जा॒तानि॑ । ए॒षा॒म् । परि॑ । धामा॑नि । मर्मृ॑शत् । वरु॑णस्य । पु॒रः । गयः॑ । विश्वे॑ । दे॒वाः । अनु॑ । व्र॒तम् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४१.७

Rigveda » Mandal:8» Sukta:41» Mantra:7 | Ashtak:6» Adhyay:3» Varga:27» Mantra:2 | Mandal:8» Anuvak:5» Mantra:7


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (पृथिव्याम्+अधि) पृथिवी के ऊपर दर्शनीय और विज्ञेय (यः) जो परमात्मा (ककुभः) सम्पूर्ण दिशाओं को (निधारयः) धारण करता है, (स माता) वही जगत् का भी निर्माता, पाता और संहर्ता है (वरुणस्य) उसी परमात्मा का (तत् पदम्) वह स्थान (पूर्व्यम्) पूर्ण और अति प्राचीन है और (सप्त्यम्) सबके जानने योग्य है (सः+हि) वही (गोपाः+इव) गोपालक के समान जगत् का पालक है, वह (ईर्यः) सर्वश्रेष्ठ ईश्वर है (नभन्ताम्) इत्यादि पूर्ववत् ॥४॥
Connotation: - जिस कारण वह जगत् का कर्ता है, अतः सर्व भाव से वही पूज्य और उपास्यदेव है ॥४॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - पृथिव्यामधि=पृथिव्या उपरि। दर्शतः=दर्शनीयः। विज्ञेयश्च। यो वरुणः। ककुभः=सर्वा दिशः। निधारयः=निधारयति। स एव। माता=जगतो निर्मातास्ति। तस्यैव वरुणस्य तत्पदं पूर्व्यं पूर्णं प्राचीनं। सप्त्यं=सर्वैः सर्पणशीलं विद्यते। स हि=स एव। गोपा इव=गोपालक इव। सर्वपालकः। तथा। ईर्य्यः=गम्योऽस्ति। शेषं व्याख्यातम् ॥४॥