Go To Mantra

यस्मि॒न्विश्वा॑नि॒ काव्या॑ च॒क्रे नाभि॑रिव श्रि॒ता । त्रि॒तं जू॒ती स॑पर्यत व्र॒जे गावो॒ न सं॒युजे॑ यु॒जे अश्वाँ॑ अयुक्षत॒ नभ॑न्तामन्य॒के स॑मे ॥

English Transliteration

yasmin viśvāni kāvyā cakre nābhir iva śritā | tritaṁ jūtī saparyata vraje gāvo na saṁyuje yuje aśvām̐ ayukṣata nabhantām anyake same ||

Pad Path

यस्मि॑न् । विश्वा॑नि । काव्या॑ । च॒क्रे । नाभिः॑ऽइव । श्रि॒ता । त्रि॒तम् । जू॒ती । स॒प॒र्य॒त॒ । व्र॒जे । गावः॑ । न । स॒म्ऽयुजे॑ । यु॒जे । अश्वा॑न् । अ॒यु॒क्ष॒त॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४१.६

Rigveda » Mandal:8» Sukta:41» Mantra:6 | Ashtak:6» Adhyay:3» Varga:27» Mantra:1 | Mandal:8» Anuvak:5» Mantra:6


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे मनुष्यगण ! (सः) वह वरुणवाच्य ईश्वर (क्षपः) रात्रि में भी (परि+षस्वजे) व्यापक है अर्थात् रात्रि में भी मनुष्यों के सर्व कर्मों को देखा करता है, (दर्शतः) परम दर्शनीय (सः) वह ईश्वर (उस्रः) सर्वव्यापी होकर (मायया) निज शक्ति और बुद्धि से (परि) चारों तरफ (विश्वम्) सकल पदार्थ को (नि+दधे) अच्छे प्रकार धारण किये हुए है। (तस्य+व्रतम्) उसके व्रत को (वेनीः) उससे कामनाओं की इच्छा करती हुई सारी प्रजाएँ (तिस्रः+उषः) तीन कालों में (अवर्धयन्) बढ़ा रही हैं। अर्थात् भूत, भविष्यत् और वर्तमान या प्रातः, मध्याह्न और सायंकाल में उसकी कीर्ति बढ़ा रही हैं ॥३॥
Connotation: - वह परमात्मा सब काल में सर्वत्र व्यापक है, यह जान पापों से निवृत्त रहे ॥३॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे मनुष्यगण ! स वरुणवाच्य ईश्वरः। क्षपः=रात्रीः। परिषस्वजे=परिस्वजते। रात्रावपि मनुष्याणां सर्वाणि कर्माणि पश्यतीत्यर्थः। दर्शतः=परमदर्शनीयः स परमदेवः। उस्रः=उत्सरणशीलः सन्। मायया=स्वबुद्धया। विश्वं सर्वं परि=परितः। निदधे=नितरां दधाति। तस्य व्रतं=नियमम्। वेनीः=कामयमानाः सर्वाः प्रजाः। तिस्रः उषः=त्रिषु कालेष्वित्यर्थः। अवर्धयन्=वर्धयन्ति। सिद्धमन्यत् ॥३॥