Go To Mantra

यो ध॒र्ता भुव॑नानां॒ य उ॒स्राणा॑मपी॒च्या॒३॒॑ वेद॒ नामा॑नि॒ गुह्या॑ । स क॒विः काव्या॑ पु॒रु रू॒पं द्यौरि॑व पुष्यति॒ नभ॑न्तामन्य॒के स॑मे ॥

English Transliteration

yo dhartā bhuvanānāṁ ya usrāṇām apīcyā veda nāmāni guhyā | sa kaviḥ kāvyā puru rūpaṁ dyaur iva puṣyati nabhantām anyake same ||

Pad Path

यः । ध॒र्ता । भुव॑नानाम् । यः । उ॒स्राणा॑म् । अ॒पी॒च्या॑ । वेद॑ । नामा॑नि । गुह्या॑ । सः । क॒विः । काव्या॑ । पु॒रु । रू॒पम् । द्यौःऽइ॑व । पु॒ष्य॒ति॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४१.५

Rigveda » Mandal:8» Sukta:41» Mantra:5 | Ashtak:6» Adhyay:3» Varga:26» Mantra:5 | Mandal:8» Anuvak:5» Mantra:5


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे मनुष्यगण ! आप (तम्+उ) उसी वरुणवाच्य ईश्वर की (समना) समान (गिरा) स्तुति से (सु) अच्छे प्रकार स्तुति कीजिये (पितृणाम्+च) और अपने पूर्वज पितरों के (मन्मभिः) मननीय स्तोत्रों से स्तुति कीजिये (नाभाकस्य) संसारविरक्त ऋष्यादिकृत (प्रशस्तिभिः) प्रशंसनीय स्तोत्रों से उसकी स्तुति कीजिये। (यः) वरुणदेव (सिन्धूनाम्) स्यन्दनशील इन्द्रियों के (उप) समीप में (उदये) उदित होता है और जो (सप्तस्वसा) दो नयन, दो कर्ण, दो घ्राण और एक मुखस्थ रसना, इन सातों के कल्याणप्रद है, (सः) वही (मध्यमः) सबके मध्य में स्थित है। उसकी स्तुति से (समे+अन्यके+नभन्ताम्) सर्व शत्रु नष्ट हों ॥२॥
Connotation: - उसकी स्तुति अपनी भाषा द्वारा या पूर्व रचित स्तोत्र द्वारा किसी प्रकार करे, इससे मनुष्य का कल्याण है ॥२॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे मनुष्यगण ! तमु=तमेव वरुणवाच्यमीशम्। समना=समानया। गिरा=स्तुत्या। सु स्तुहि। च पुनः। पितृणां=पूर्वजानाम्। मन्मभिः=मननीयैः स्तोत्रैः। सुपूजय। तथा। नाभाकस्य=संसारनिरक्तस्य ऋष्यादेः। प्रशस्तिभिः=प्रशंसात्मकैः स्तोत्रैश्च पूजय। यः परमात्मा। सिन्धूनां=स्यन्दनशीलानाम् इन्द्रियाणाम्। उप=समीपे। उदये=उद्गच्छति। यश्च। सप्तस्वसा=सप्तानां चक्षुरादीनां। स्वसा=कल्याणप्रदः। स्वं धनं कल्याणं सनोति ददातीति स्वसा स एवेशः। मध्यमः=सर्वेषां मध्ये स्थितः। हे मनुष्यवर्ग ! तेन। समे=सर्वे। अन्यके=अन्ये शत्रवः। नभन्ताम्=नश्यन्तु ॥२॥