Go To Mantra

प्र ब्रह्मा॑णि नभाक॒वदि॑न्द्रा॒ग्निभ्या॑मिरज्यत । या स॒प्तबु॑ध्नमर्ण॒वं जि॒ह्मबा॑रमपोर्णु॒त इन्द्र॒ ईशा॑न॒ ओज॑सा॒ नभ॑न्तामन्य॒के स॑मे ॥

English Transliteration

pra brahmāṇi nabhākavad indrāgnibhyām irajyata | yā saptabudhnam arṇavaṁ jihmabāram aporṇuta indra īśāna ojasā nabhantām anyake same ||

Pad Path

प्र । ब्रह्मा॑णि । न॒भा॒क॒ऽवत् । इ॒न्द्रा॒ग्निऽभ्या॑म् । इ॒र॒ज्य॒त॒ । या । स॒प्तऽबु॑ध्नम् । अ॒र्ण॒वम् । जि॒ह्मऽबा॑रम् । अ॒प॒ऽऊ॒र्णु॒तः । इन्द्रः॑ । ईशा॑नः । ओज॑सा । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४०.५

Rigveda » Mandal:8» Sukta:40» Mantra:5 | Ashtak:6» Adhyay:3» Varga:24» Mantra:5 | Mandal:8» Anuvak:5» Mantra:5