Go To Mantra

ता हि मध्यं॒ भरा॑णामिन्द्रा॒ग्नी अ॑धिक्षि॒तः । ता उ॑ कवित्व॒ना क॒वी पृ॒च्छ्यमा॑ना सखीय॒ते सं धी॒तम॑श्नुतं नरा॒ नभ॑न्तामन्य॒के स॑मे ॥

English Transliteration

tā hi madhyam bharāṇām indrāgnī adhikṣitaḥ | tā u kavitvanā kavī pṛcchyamānā sakhīyate saṁ dhītam aśnutaṁ narā nabhantām anyake same ||

Pad Path

ता । हि । मध्य॑म् । भरा॑णाम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒धि॒ऽक्षि॒तः । ता । ऊँ॒ इति॑ । क॒वि॒ऽत्व॒ना । क॒वी इति॑ । पृ॒च्छ्यमा॑ना । स॒खी॒ऽय॒ते । सम् । धी॒तम् । अ॒श्नु॒त॒म् । नरा॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४०.३

Rigveda » Mandal:8» Sukta:40» Mantra:3 | Ashtak:6» Adhyay:3» Varga:24» Mantra:3 | Mandal:8» Anuvak:5» Mantra:3


Reads times

SHIV SHANKAR SHARMA

वही सर्वधन का स्वामी भी है, यह दिखलाते हैं।

Word-Meaning: - (पूर्व्य) हे पूर्ण (अग्ने) सर्वाधार परमदेव ! (नः+आयुषु) हमारे मनुष्यों में (त्वम्) तू ही (वस्वः+इरज्यसि) धनका स्वामी है (देवेषु) देवों में भी (एकः) एक तू ही धन का स्वामी है। (त्वाम्) तेरे चारों तरफ (आपः+परि+यन्ति) जल की धारा बहती है, जो (परिस्रुतः) तेरी कृपा से सर्वत्र फैल रही है और जो (स्वसेतवः) अपने नियम में बद्ध है या स्यन्दनशील है। हे ईश ! तेरी कृपा से जगत् के (समे) सब ही (अन्यके) अन्य शत्रु (नभन्ताम्) नष्ट हो जाएँ या इनको तू ही दूर कर दे ॥१०॥
Connotation: - धनों की कामना से भी वही प्रार्थनीय है, क्योंकि सर्वधन का स्वामी वही है और जिससे धन उत्पन्न होता है, वह जल भी उसी के अधीन हैं ॥१०॥
Reads times

SHIV SHANKAR SHARMA

स एव सर्वधनस्वामीति दर्शयति।

Word-Meaning: - हे अग्ने ! त्वम्। नः=अस्माकम्। आयुषु=मनुष्येषु। आयव इति मनुष्यनाम। वस्वः=धनस्य। इरज्यसि=ईशिषे। हे पूर्व्य=पूर्णः ! त्वमेक एव। देवेष्वपि धनस्येशिषे। स्वसेतवः=स्वयमेव स्यन्दनशीलाः सामर्थ्यादायुक्ताः। अतः परिस्रुतः=परिस्रवन्त्यः। आपः=जलानि। त्वाम्। परियन्ति। प्राप्नुवन्ति। समे=सर्वे। अन्यके=अन्यशत्रवः। नभन्ताम्=विनश्यन्तु। विनाशयन्तां वा। नभतिहिंसाकर्म ॥१०॥