Go To Mantra

इन्द्रा॑ग्नी यु॒वं सु न॒: सह॑न्ता॒ दास॑थो र॒यिम् । येन॑ दृ॒ळ्हा स॒मत्स्वा वी॒ळु चि॑त्साहिषी॒मह्य॒ग्निर्वने॑व॒ वात॒ इन्नभ॑न्तामन्य॒के स॑मे ॥

English Transliteration

indrāgnī yuvaṁ su naḥ sahantā dāsatho rayim | yena dṛḻhā samatsv ā vīḻu cit sāhiṣīmahy agnir vaneva vāta in nabhantām anyake same ||

Pad Path

इन्द्रा॑ग्नी॒ इति॑ । यु॒वम् । सु । नः॒ । सह॑न्ता । दास॑थः । र॒यिम् । येन॑ । दृ॒ळ्हा । स॒मत्ऽसु॑ । आ । वी॒ळु । चि॒त् । स॒हि॒षी॒महि॑ । अ॒ग्निः । वना॑ऽइव । वाते॑ । इत् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४०.१

Rigveda » Mandal:8» Sukta:40» Mantra:1 | Ashtak:6» Adhyay:3» Varga:24» Mantra:1 | Mandal:8» Anuvak:5» Mantra:1


Reads times

SHIV SHANKAR SHARMA

उसी की व्यापकता दिखलाते हैं।

Word-Meaning: - (यः+अग्निः+सप्तमानुषः) जो सर्वाधार परमात्मा सप्तमनुष्यों का ईश्वर है (विश्वेषु+समुद्रेषु) निखिल नदियों समुद्रों, और आकाशों में (श्रितः) व्यापक है, (तम्+अग्निम्+आगन्म) उसको हम उपासकगण प्राप्त होवें। जो पुनः (त्रिपस्त्यम्) तीनों लोकों में स्थित है (मन्धातुः) और जो उपासकों के (दस्युहन्तमम्) निखिल विघ्नों का हननकर्त्ता है और (अग्निम्) सर्वाधार है और (यज्ञेषु+पूर्व्यम्) यज्ञों में प्रथम पूजनीय और परिपूर्ण है ॥८॥
Connotation: - सप्तमानुष=दो नयन, दो कर्ण, दो घ्राण और एक रसना ये ही सप्त मनुष्य हैं। अथवा पृथिवी पर सात प्रकार के मनुष्यवंश। त्रिपस्त्यं=पृथिवी, अन्तरिक्ष और द्युलोक ये ही तीन लोक वा तीन गृह वा तीन स्थान हैं, अतः इनका शासक व्यापक जगदीश परमपूज्य है ॥८॥
Reads times

SHIV SHANKAR SHARMA

तदीयव्यापकतां दर्शयति।

Word-Meaning: - योऽग्निः=य ईश्वरः। सप्तमानुषः=सप्तमानवेश्वरः। यश्च विश्वेषु=सर्वेषु। सिन्धुषु=नदीषु=समुद्रेषु आकाशेषु च। श्रितः=व्यापकोऽस्ति। तमग्निम्। वयमुपासकाः। आगन्म=प्राप्नुयाम। कीदृशम्। त्रिपस्त्यम्=त्रिषु लोकेषु स्थितम्। मन्धातुः=मान्धातुः=मामीश्वरं दधातीति मन्धाता=ईश्वरोपासकस्तस्य। दस्युहन्तमम्= दस्यूनामतिशयेन हन्तारम्। यज्ञेषु पूर्व्यम्=प्रथमं पूजनीयम्। शेषं पूर्ववत् ॥८॥