Go To Mantra

श्या॒वाश्व॑स्य सुन्व॒तोऽत्री॑णां शृणुतं॒ हव॑म् । इन्द्रा॑ग्नी॒ सोम॑पीतये ॥

English Transliteration

śyāvāśvasya sunvato trīṇāṁ śṛṇutaṁ havam | indrāgnī somapītaye ||

Pad Path

श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । अत्री॑णाम् । शृ॒णु॒त॒म् । हव॑म् । इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥ ८.३८.८

Rigveda » Mandal:8» Sukta:38» Mantra:8 | Ashtak:6» Adhyay:3» Varga:21» Mantra:2 | Mandal:8» Anuvak:5» Mantra:8


Reads times

SHIV SHANKAR SHARMA

पुनः उसी विषय को कहते हैं।

Word-Meaning: - (नरा) हे नेता (इन्द्राग्नी) राजन् तथा दूत ! आप (इमा+सवना) इन प्रातःसवन, माध्यन्दिनसवन और सायंसवन तीनों दैनिक यज्ञों को (जुषेथाम्) सेवें (यैः) जिनसे (हव्यानि) दातव्य द्रव्यों को आप (ऊहथुः) इतस्ततः पहुँचाया करते हैं ॥५॥
Connotation: - यज्ञादि शुभकर्मों में जिस-२ उद्देश्य से जो-२ दान हो, उनको वहाँ-२ राजा और दूत पहुँचाने का प्रयत्न करें ॥५॥
Reads times

SHIV SHANKAR SHARMA

पुनस्तदेवाह।

Word-Meaning: - हे इन्द्राग्नी ! हे नरा=नेतारौ ! इमा=इमानि। सवना सवनानि=प्रात्यहिकयज्ञान्। जुषेथाम्=सेवेथाम्। युवाम्। यैः सवनैः। हव्यानि=दातव्यद्रव्याणि। ऊहथुः=इतस्ततो वहथः ॥५॥