Go To Mantra

आहं सर॑स्वतीवतोरिन्द्रा॒ग्न्योरवो॑ वृणे । याभ्यां॑ गाय॒त्रमृ॒च्यते॑ ॥

English Transliteration

āhaṁ sarasvatīvator indrāgnyor avo vṛṇe | yābhyāṁ gāyatram ṛcyate ||

Pad Path

आ । अ॒हम् । सर॑स्वतीऽवतोः । इ॒न्द्रा॒ग्न्योः । अवः॑ । वृ॒णे॒ । याभ्या॑म् । गा॒य॒त्रम् । ऋ॒च्यते॑ ॥ ८.३८.१०

Rigveda » Mandal:8» Sukta:38» Mantra:10 | Ashtak:6» Adhyay:3» Varga:21» Mantra:4 | Mandal:8» Anuvak:5» Mantra:10


Reads times

SHIV SHANKAR SHARMA

पुनः उसी विषय को कहते हैं।

Word-Meaning: - (जेन्यावसू) हे जययुक्त धन यद्वा हे शत्रुधननेता (इन्द्राग्नी) राजन् ! तथा दूत आप दोनों (प्रातर्यावभिः) प्रातःकाल गमन करनेवाले (देवेभिः) विद्वानों के साथ (सोमपीतये) सोमरस पीने के लिये (आगतम्) आइये ॥७॥
Connotation: - राजा सदा धनसंग्रह करें और प्रजा के कार्य्य में उद्यत रहें ॥७॥
Reads times

SHIV SHANKAR SHARMA

पुनस्तदेवाह।

Word-Meaning: - हे जेन्यावसू=जययुक्तधनौ यद्वा जेतव्यशत्रुधनौ। इन्द्राग्नी युवाम्। प्रातर्यावभिः=प्रातर्गमनकारिभिः। देवेभिः=देवैः सह। सोमपीतये। आगतम् ॥७॥