Go To Mantra

अ॒वि॒तासि॑ सुन्व॒तो वृ॒क्तब॑र्हिष॒: पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑: सेहा॒नः पृत॑ना उ॒रु ज्रय॒: सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥

English Transliteration

avitāsi sunvato vṛktabarhiṣaḥ pibā somam madāya kaṁ śatakrato | yaṁ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvām̐ indra satpate ||

Pad Path

अ॒वि॒ता । अ॒सि॒ । सु॒न्व॒तः । वृक्तऽब॑र्हिषः । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥ ८.३६.१

Rigveda » Mandal:8» Sukta:36» Mantra:1 | Ashtak:6» Adhyay:3» Varga:18» Mantra:1 | Mandal:8» Anuvak:5» Mantra:1