Go To Mantra

श्ये॒नावि॑व पतथो ह॒व्यदा॑तये॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥

English Transliteration

śyenāv iva patatho havyadātaye somaṁ sutam mahiṣevāva gacchathaḥ | sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā ||

Pad Path

श्ये॒नौऽइ॑व । प॒त॒थः॒ । ह॒व्यऽदा॑तये । सोम॑म् । सु॒तम् । म॒हि॒षाऽइ॑व । अव॑ । ग॒च्छ॒थः॒ । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.९

Rigveda » Mandal:8» Sukta:35» Mantra:9 | Ashtak:6» Adhyay:3» Varga:15» Mantra:3 | Mandal:8» Anuvak:5» Mantra:9


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे राजन् ! तथा मन्त्रिवर्ग ! आप दोनों (हव्यदातये) दानी पुरुष के लिये (सुतं+सोमम्) मनुष्यसम्पादित सोम की ओर (श्येनौ+इव) श्येन नाम के पक्षी जैसे (पतथः) जाते हैं। यह आपकी अधिक प्रशंसा है ॥९॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे राजानौ ! हव्यदातये=हव्यदात्रे=दानकर्त्त्रे पुरुषाय। सुतं सोमं प्रति। श्येनौ विहगौ इव पतथो गच्छथः। व्याख्यातमन्यत् ॥९॥