Go To Mantra

हं॒सावि॑व पतथो अध्व॒गावि॑व॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥

English Transliteration

haṁsāv iva patatho adhvagāv iva somaṁ sutam mahiṣevāva gacchathaḥ | sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā ||

Pad Path

हं॒सौऽइ॑व । प॒त॒थः॒ । अ॒ध्व॒गौऽइ॑व । सोम॑म् । सु॒तम् । म॒हि॒षाऽइ॑व । अव॑ । ग॒च्छ॒थः॒ । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.८

Rigveda » Mandal:8» Sukta:35» Mantra:8 | Ashtak:6» Adhyay:3» Varga:15» Mantra:2 | Mandal:8» Anuvak:5» Mantra:8


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - राजन् ! तथा मन्त्रिवर्ग (हंसा+इव) जैसे पिपासित हंस पक्षी (अध्वगौ+इव) जैसे पिपासित मार्गगामी पुरुष और (महिषौ+इव) जैसे भैंस इत्यादि जल की ओर दौड़ते हैं, वैसे ही आप (सुतम्) मनुष्यों से तैयार किये हुए (सोमम्) अखिल पदार्थों की ओर जाँचने के लिये जाते हैं। आप धन्य हैं (इह) इत्यादि पूर्ववत् ॥८॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे अश्विनौ ! हंसौ विहगौ, अध्वगौ=मार्गगामिनौ महिषौ च पिपासितौ सन्तावुदकं प्रति पततस्तथैव यूयमपि। सुतं सोमं प्रति पतथः। व्याख्यातमन्यत् ॥८॥