Go To Mantra

गिरो॑ जुषेथामध्व॒रं जु॑षेथां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥

English Transliteration

giro juṣethām adhvaraṁ juṣethāṁ viśveha devau savanāva gacchatam | sajoṣasā uṣasā sūryeṇa ceṣaṁ no voḻham aśvinā ||

Pad Path

गिरः॑ । जु॒षे॒था॒म् । अ॒ध्व॒रम् । जु॒षे॒था॒म् । विश्वा॑ । इ॒ह । दे॒वौ॒ । सव॑ना । अव॑ । ग॒च्छ॒त॒म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.६

Rigveda » Mandal:8» Sukta:35» Mantra:6 | Ashtak:6» Adhyay:3» Varga:14» Mantra:6 | Mandal:8» Anuvak:5» Mantra:6


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (देवौ) हे देव ! हे राजन् ! हे अमात्यगण ! आप सब (गिरः) हम लोगों की सब प्रकार की भाषाओं को (जुषेथाम्) जानें और (अध्वरम्) अखिल यज्ञ को (जुषेथाम्) सेवें (इह) इस संसार में ॥६॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे देवौ राजानौ। युवाम्। अस्माकं गिरो वाणीर्विविधा भाषाः। जुषेथां सेवेथाम्। तथा अध्वरं अखिलयज्ञञ्च जुषेथाम्। अन्यद् व्याख्यातम् ॥६॥