Go To Mantra

स्वाहा॑कृतस्य तृम्पतं सु॒तस्य॑ देवा॒वन्ध॑सः । आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥

English Transliteration

svāhākṛtasya tṛmpataṁ sutasya devāv andhasaḥ | ā yātam aśvinā gatam avasyur vām ahaṁ huve dhattaṁ ratnāni dāśuṣe ||

Pad Path

स्वाहा॑ऽकृतस्य । तृ॒म्प॒त॒म् । सु॒तस्य॑ । दे॒वौ॒ । अन्ध॑सः । आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥ ८.३५.२४

Rigveda » Mandal:8» Sukta:35» Mantra:24 | Ashtak:6» Adhyay:3» Varga:17» Mantra:6 | Mandal:8» Anuvak:5» Mantra:24


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (अश्विना) हे अश्विद्वय (देवौ) हे देवो ! आप दोनों (स्वाहाकृतस्य) स्वाहा शब्द से पवित्रीकृत (सुतस्य) शोधित (अन्धसः) ओदन से (तृम्पतम्) तृप्त होवें। शेष पूर्ववत् ॥२४॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे अश्विनौ ! देवौ ! स्वाहाकृतस्य स्वाहाशब्देन पवित्रीकृतस्य सुतस्य शोधितस्य। अन्धसः ओदनस्य। तृम्पतम् ओदनेन तृप्यतम्। अत्र करणे षष्ठी। शेष पूर्ववत् ॥२४॥