Go To Mantra

ब्रह्म॑ जिन्वतमु॒त जि॑न्वतं॒ धियो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥

English Transliteration

brahma jinvatam uta jinvataṁ dhiyo hataṁ rakṣāṁsi sedhatam amīvāḥ | sajoṣasā uṣasā sūryeṇa ca somaṁ sunvato aśvinā ||

Pad Path

ब्रह्म॑ । जि॒न्व॒त॒म् । उ॒त । जि॒न्व॒त॒म् । धियः॑ । ह॒तम् । रक्षां॑सि । सेध॑तम् । अमी॑वाः । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.१६

Rigveda » Mandal:8» Sukta:35» Mantra:16 | Ashtak:6» Adhyay:3» Varga:16» Mantra:4 | Mandal:8» Anuvak:5» Mantra:16


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (अश्विना) हे राजन् तथा हे मन्त्रिदल ! आप दोनों (ब्रह्म) ज्ञानिदल को (जिन्वतम्) प्रसन्न रक्खें (धियः) विद्याप्रचार आदि व्यापार से उनकी बुद्धियों को बढ़ाया करें। उनकी शान्ति के लिये (रक्षांसि) अखिल विघ्नों को या दुष्ट पुरुषों को (हतम्) दूर किया करें और (अमीवा) विविध चिकित्सालयों से तथा जलवायु के शोधने से विविध रोगों को (सेधतम्) देश से भगाया करें। हे राजन् ! (सोमम्+सुन्वतम्) शुभ कर्म करनेवालों की रक्षा किया करें। शेष पूर्ववत् ॥१६॥•
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे अश्विना राजानौ ! युवाम्। ब्रह्म=मेधायुक्तं ज्ञानिदलं। जिन्वतं=प्रीणयतम्। उत अपि च। ब्रह्मज्ञानार्थं धियो बुद्धीः। जिन्वतं प्रीणयतं वर्धयतं विद्याप्रचारैः। अपि च। रक्षांसि=अखिलान् विघ्नान् दुष्टान् वा हतं=हिंस्तम्। अमीवा रोगांश्च सेधतं=निषेधतम्। युवां पुनः। सोमं शुभकर्म। सुन्वतः कुर्वतः पुरुषांश्च रक्षतम् ॥१६॥