Go To Mantra

वह॑न्तु त्वा रथे॒ष्ठामा हर॑यो रथ॒युज॑: । ति॒रश्चि॑द॒र्यं सव॑नानि वृत्रहन्न॒न्येषां॒ या श॑तक्रतो ॥

English Transliteration

vahantu tvā ratheṣṭhām ā harayo rathayujaḥ | tiraś cid aryaṁ savanāni vṛtrahann anyeṣāṁ yā śatakrato ||

Pad Path

वह॑न्तु । त्वा॒ । र॒थे॒स्थाम् । आ । हर॑यः । र॒थ॒ऽयुजः॑ । ति॒रः । चि॒त् । अ॒र्यम् । सव॑नानि । वृ॒त्र॒ऽह॒न् । अ॒न्येषा॑म् । या । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥ ८.३३.१४

Rigveda » Mandal:8» Sukta:33» Mantra:14 | Ashtak:6» Adhyay:3» Varga:9» Mantra:4 | Mandal:8» Anuvak:5» Mantra:14