Go To Mantra

स॒त्यमि॒त्था वृषेद॑सि॒ वृष॑जूति॒र्नोऽवृ॑तः । वृषा॒ ह्यु॑ग्र शृण्वि॒षे प॑रा॒वति॒ वृषो॑ अर्वा॒वति॑ श्रु॒तः ॥

English Transliteration

satyam itthā vṛṣed asi vṛṣajūtir no vṛtaḥ | vṛṣā hy ugra śṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ ||

Pad Path

स॒त्यम् । इ॒त्था । वृषा॑ । इत् । अ॒सि॒ । वृष॑ऽजूतिः । नः॒ । अवृ॑तः । वृषा॑ । हि । उ॒ग्र॒ । शृ॒ण्वि॒षे । प॒रा॒ऽवति॑ । वृषः॑ । अ॒र्वा॒ऽवति॑ । श्रु॒तः ॥ ८.३३.१०

Rigveda » Mandal:8» Sukta:33» Mantra:10 | Ashtak:6» Adhyay:3» Varga:8» Mantra:5 | Mandal:8» Anuvak:5» Mantra:10