Go To Mantra

न दे॒वाना॒मपि॑ ह्नुतः सुम॒तिं न जु॑गुक्षतः । श्रवो॑ बृ॒हद्वि॑वासतः ॥

English Transliteration

na devānām api hnutaḥ sumatiṁ na jugukṣataḥ | śravo bṛhad vivāsataḥ ||

Pad Path

न । दे॒वाना॑म् । अपि॑ । ह्नु॒तः । सु॒ऽम॒तिम् । न । जु॒गु॒क्ष॒तः॒ । श्रवः॑ । बृ॒हत् । वि॒वा॒स॒तः॒ ॥ ८.३१.७

Rigveda » Mandal:8» Sukta:31» Mantra:7 | Ashtak:6» Adhyay:2» Varga:39» Mantra:2 | Mandal:8» Anuvak:5» Mantra:7


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - पुनरपि दम्पती के विशेषण में यह ऋचा कही गई है। यथा−जो स्त्री पुरुष ईश्वरानुरागी होते हैं, वे (देवानाम्) देवों से (न+अपि+ह्नुतः) अपलाप नहीं करते हैं। प्रतिज्ञा करके न देने का नाम अपलाप है और (सुमतिम्) ईश्वर-प्रदत्त सुबुद्धि को (न+जुगुक्षतः) नहीं छिपाते हैं। अर्थात् निज बुद्धि द्वारा अन्यान्य जनों का उपकार करते हैं और इस प्रकार शुभाचरणों से जगत् में (विवासतः) विस्तार करते हैं या देते हैं ॥७॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - पुनरपि दम्पती विशिष्येते−यौ दम्पती ईश्वरानुरागिणौ भवतः। तौ। देवानां विदुषाम्। न अपिह्नुतो नापलापं कुरुतः। अपिह्नवोऽपह्नवोऽपलापः। देवेभ्यो दास्यामीति प्रतिज्ञाय पुनरदानमपलापः। तथा सुमतिं परमेश्वरात्प्राप्तां सुबुद्धिं न जुगुक्षतः न जुघुक्षतः। न संवरीतुमिच्छतः। संवरणमाच्छादनम्। न आच्छादयः। अपि च। शुभाचरणैः। जगति। बृहत् श्रवो यशोऽन्नं वा। विवासतः परिचरतः परितो विस्तारयतः प्रयच्छतो वा ॥७॥