Go To Mantra

या दम्प॑ती॒ सम॑नसा सुनु॒त आ च॒ धाव॑तः । देवा॑सो॒ नित्य॑या॒शिरा॑ ॥

English Transliteration

yā dampatī samanasā sunuta ā ca dhāvataḥ | devāso nityayāśirā ||

Pad Path

या । दम्प॑ती॒ इति॒ दम्ऽप॑ती । सऽम॑नसा । सु॒नु॒तः । आ । च॒ । धाव॑तः । देवा॑सः । नित्य॑या । आ॒ऽशिरा॑ ॥ ८.३१.५

Rigveda » Mandal:8» Sukta:31» Mantra:5 | Ashtak:6» Adhyay:2» Varga:38» Mantra:5 | Mandal:8» Anuvak:5» Mantra:5


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (देवासः) हे देवो ! हे विद्वानो ! (या) जो (दम्पती) स्त्री और पुरुष (समनसा) शुभकर्म में समानमनस्क होकर (सुनुतः) यज्ञ करते हैं (च) और (आ धावतः) ईश्वर की उपासना से अपने आत्मा को पवित्र करते हैं और (नित्यया) पवित्र (आशिरा) मिश्रित अन्न को दरिद्रों में बाँटते हैं, वे सदा सुख पाते हैं। इसका सम्बन्ध उत्तर ऋचा से है ॥५॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे देवासः हे देवाः विद्वांसः ! या=यौ दम्पती=जायापती। समनसा=समनसौ शुभकर्मणि समानमनस्कौ भूत्वा। सुनुतः=कर्माणि कुरुतः। च पुनः। आधावतः आत्मानश्चैश्वरोपासनया शोधयतः। पुनः नित्यया पवित्रेण। आशिरा मिश्रितान्नम्। दरिद्रेभ्यो दत्तः। तौ सुखं प्राप्नुतः इत्युत्तरेण सम्बन्धः ॥५॥