Go To Mantra

अ॒भि त्वा॑ पू॒र्वपी॑तय॒ इन्द्र॒ स्तोमे॑भिरा॒यव॑: । स॒मी॒ची॒नास॑ ऋ॒भव॒: सम॑स्वरन्रु॒द्रा गृ॑णन्त॒ पूर्व्य॑म् ॥

English Transliteration

abhi tvā pūrvapītaya indra stomebhir āyavaḥ | samīcīnāsa ṛbhavaḥ sam asvaran rudrā gṛṇanta pūrvyam ||

Pad Path

अ॒भि । त्वा॒ । पू॒र्वऽपी॑तये । इन्द्र॑ । स्तोमे॑भिः । आ॒यवः॑ । स॒म्ऽई॒ची॒नासः॑ । ऋ॒भवः॑ । सम् । अ॒स्व॒र॒न् । रु॒द्राः । गृ॒ण॒न्त॒ । पूर्व्य॑म् ॥ ८.३.७

Rigveda » Mandal:8» Sukta:3» Mantra:7 | Ashtak:5» Adhyay:7» Varga:26» Mantra:2 | Mandal:8» Anuvak:1» Mantra:7


Reads times

SHIV SHANKAR SHARMA

ईश्वर की महिमा दिखलाते हैं।

Word-Meaning: - सब विवेकी पुरुष परमात्मा की ही स्तुति करते हैं। इस हेतु हे मनुष्यो ! आप भी सब मिलकर उसी की स्तुति उपासना करें, यह शिक्षा इससे देते हैं। यथा−(इन्द्र) हे इन्द्र ! (आयवः) अच्छे प्रकार परमात्मा के तत्त्वों को जाननेवाले पुरुष (पूर्वपीतये) सबसे प्रथम अनुग्रह करने के लिये (स्तोमैः) स्तुतियों के द्वारा (त्वा) आपकी ही (अभि) सब प्रकार से (गृणन्त) स्तुति करते हैं और (समीचीनासः) सम्यग् तत्त्ववेत्ता (ऋभवः) श्रेष्ठ नर (समस्वरन्) आपकी ही अच्छे प्रकार स्तुति करते हैं तथा (रुद्राः) परदुःखनिवारक जन (पूर्व्यम्) परमपुराण आपकी ही स्तुति करते हैं ॥७॥
Connotation: - स्वभावतः सर्वजन स्वकीय रक्षा प्रथम ही चाहते हैं और निज-२ सहायता के लिये सब उसी को बुलाते हैं, परन्तु जो सबको त्याग उसकी कल्याणी मति में रहते हैं, उसी को उसके नियम पालते हैं ॥७॥
Reads times

ARYAMUNI

Word-Meaning: - (इन्द्र) हे कर्मयोगिन् ! (आयवः) मनुष्य (पूर्वपीतये) अग्रपान के लिये (स्तोमेभिः) स्तोत्र द्वारा (त्वा) आपका (अभि) स्तवन करते हैं (समीचीनासः) सज्जन (ऋभवः) सत्य से शोभा पानेवाले विद्वान् (समस्वरन्) आपके आह्वान का शब्द कर रहे हैं (पूर्व्यं) अग्रणी (रुद्राः) शत्रु को भयकारक योद्धा लोग (गृणन्त) आपकी स्तुति करते हैं ॥७॥
Connotation: - याज्ञिक लोगों का कथन है कि हे कर्मयोगिन् ! सत्यभाषी विद्वान् पुरुष स्तोत्रों द्वारा आपकी स्तुति करते हुए सोमरस का अग्रपान करने के लिये आपका आह्वान करते हैं और शत्रुओं को भयप्रद योद्धा लोग आपकी स्तुति करते हुए सत्कारार्ह उत्तमोत्तम पदार्थ भेंटकर आपको प्रसन्न करना चाहते हैं ॥७॥
Reads times

SHIV SHANKAR SHARMA

ईश्वरमहिमानं दर्शयति।

Word-Meaning: - सर्वे विवेकिनः परमात्मानमेव स्तुवन्ति। अतो हे मनुष्याः ! अद्यतना यूयमपि तमेव स्तुतेति शिक्षते। यथा। हे इन्द्र ! आयवः=आसमन्ताद् यान्ति प्राप्नुवन्ति परमात्मतत्त्वं ये ते=आयवस्तत्त्वविदो मनुष्याः। पूर्वपीतये=प्रथमतः पीतयेऽनुग्रहाय। स्तोमैः=विविधैः स्तोत्रैः। त्वा=त्वाम्। अभि=अभितः सर्वतः। गृणन्त=गृणन्ति स्तुवन्ति। तथा। समीचीनासः=समीचीनाः सम्यगञ्चन्ति पूजयन्ति ये ते समीचीनाः। ऋभवः=श्रेष्ठा नराः। त्वामेव। समस्वरन्=संस्वरन्ति संस्तुवन्ति। स्वृ शब्दोपतापयोः। रुद्राः=रुद् दुःखं द्रावयन्ति विनाशयन्ति ये ते रुद्राः परहितेच्छवो जनाः। पूर्व्यम्=पूर्वं प्रथमं पुराणपुरुषं त्वामेव गृणन्ति ॥७॥
Reads times

ARYAMUNI

Word-Meaning: - (इन्द्र) हे कर्मयोगिन् ! (आयवः) मनुष्याः (पूर्वपीतये) अग्रपानार्थं (स्तोमेभिः) स्तुतिभिः (त्वा) त्वां (अभि) अभिष्टुवन्ति (समीचीनासः) सज्जनाः (ऋभवः) विद्वांसः (समस्वरन्) त्वां प्रति शब्दायन्ते (पूर्व्यं) अग्रण्यं (रुद्राः) योद्धारः शत्रूणां भयङ्करः (गृणन्त) त्वामेव स्तुवन्ति ॥७॥