Go To Mantra

ति॒ग्ममेको॑ बिभर्ति॒ हस्त॒ आयु॑धं॒ शुचि॑रु॒ग्रो जला॑षभेषजः ॥

English Transliteration

tigmam eko bibharti hasta āyudhaṁ śucir ugro jalāṣabheṣajaḥ ||

Pad Path

ति॒ग्मम् । एकः॑ । बि॒भ॒र्ति॒ । हस्ते॑ । आयु॑धम् । शुचिः॑ । उ॒ग्रः । जला॑षऽभेषजः ॥ ८.२९.५

Rigveda » Mandal:8» Sukta:29» Mantra:5 | Ashtak:6» Adhyay:2» Varga:36» Mantra:5 | Mandal:8» Anuvak:4» Mantra:5


Reads times

SHIV SHANKAR SHARMA

मुखदेव का गुण दिखलाते हैं।

Word-Meaning: - (शुचिः) स्वतेज से दीप्यमान (उग्रः) तीव्रः (जलाषभेषजः) सुखकारी भैषज्यधारी (एकः) मुखदेव (हस्ते) हाथ में (तिग्मम्) तीक्ष्ण (आयुधम्) आयुध (बिभर्ति) रखता है ॥५॥
Connotation: - मुख में जो अन्नों के पीसनेवाले दन्त हैं, वे महोपकारी अस्त्र हैं ॥५॥
Reads times

SHIV SHANKAR SHARMA

मुखदेवं दर्शयति।

Word-Meaning: - शुचिः=“शुच दीप्तौ” स्वतेजसा देदीप्यमानः। यद्वा “शुच शोके” शत्रूणां शोचयिता दुःखयिता। अतएव उग्रस्तीव्रः। अपि च। जलाषभेषजः=सुखकरभैषज्यवान्। एकः=मुखदेवः। तिग्मम्=तीक्ष्णधारमायुधम्। हस्ते। बिभर्ति। आयुध्यते संप्रहरति शत्रूननेनेति आयुधमस्त्रम् ॥५॥