Go To Mantra

आ नो॑ अ॒द्य सम॑नसो॒ गन्ता॒ विश्वे॑ स॒जोष॑सः । ऋ॒चा गि॒रा मरु॑तो॒ देव्यदि॑ते॒ सद॑ने॒ पस्त्ये॑ महि ॥

English Transliteration

ā no adya samanaso gantā viśve sajoṣasaḥ | ṛcā girā maruto devy adite sadane pastye mahi ||

Pad Path

आ । नः॒ । अ॒द्य । सऽम॑नसः । गन्त॑ । विश्वे॑ । स॒ऽजोष॑सः । ऋ॒चा । गि॒रा । मरु॑तः । देवि॑ । अदि॑ते । सद॑ने । पस्त्ये॑ । म॒हि॒ ॥ ८.२७.५

Rigveda » Mandal:8» Sukta:27» Mantra:5 | Ashtak:6» Adhyay:2» Varga:31» Mantra:5 | Mandal:8» Anuvak:4» Mantra:5


Reads times

SHIV SHANKAR SHARMA

यज्ञ में सब ही पूजनीय हैं, यह दिखलाते हैं।

Word-Meaning: - (विश्वे) हे सर्व विद्वानो ! (समनसः) आप सब एकमन होकर और (सजोषसः) समान कार्य्य के लिये सब कोई मिलकर (अद्य+नः) आज हमारे साथ (आगन्त) आवें और कार्य्य में सहयोग देवें तथा (मरुतः) हे बन्धु बान्धवो तथा (महि+देवि+अदिते) माननीय देवी माताओ ! (गिरा) सुन्दर वचन (ऋचा) और स्तुतिसहित होकर हमारे (सदने+पस्त्ये) स्थानों और गृहों में बैठें ॥५॥
Connotation: - जो छोट़े, बड़े, मूर्ख, विद्वान्, राजा और प्रजा यज्ञ में श्रद्धा से आवें, वे सब ही सत्कारयोग्य हैं ॥५॥
Reads times

SHIV SHANKAR SHARMA

यज्ञे सर्वे पूजनीया इति दर्शयति।

Word-Meaning: - हे विश्वे=सर्वे विद्वांसः ! समनसः=समानमनस्काः=एकमनसो भूत्वा। सजोषसः=परस्परं समानकार्य्याय संगताश्च भूत्वा। अद्य=अस्मिन् दिने। नोऽस्मान्। आगन्त=आगच्छत। ततः। हे मरुतः=सर्वे सम्बन्धिनः ! यूयम्। गिरा+ऋचा=वाण्या स्तोत्रेण च सह। अपि च। हे महि=देवि अदिते ! सदने=स्थाने। पस्त्ये=गृहे च। उपविशत ॥५॥