Go To Mantra

आ मे॑ अ॒स्य प्र॑ती॒व्य१॒॑मिन्द्र॑नासत्या गतम् । दे॒वा दे॒वेभि॑र॒द्य स॒चन॑स्तमा ॥

English Transliteration

ā me asya pratīvyam indranāsatyā gatam | devā devebhir adya sacanastamā ||

Pad Path

आ । मे॒ । अ॒स्य । प्र॒ती॒व्य॑म् । इन्द्र॑नासत्या । ग॒त॒म् । दे॒वा । दे॒वेभिः॑ । अ॒द्य । स॒चनः॑ऽतमा ॥ ८.२६.८

Rigveda » Mandal:8» Sukta:26» Mantra:8 | Ashtak:6» Adhyay:2» Varga:27» Mantra:3 | Mandal:8» Anuvak:4» Mantra:8


Reads times

SHIV SHANKAR SHARMA

पुनः उसी को कहते हैं।

Word-Meaning: - (इन्द्रनासत्या) हे महापुरुषसमान असत्यरहित (देवा) हे दिव्यगुणयुक्त राजा तथा मन्त्रिदल ! आप दोनों (सचस्तमा) अतिशय मिलने मिलानेवाले हैं। वे आप (देवेभिः) अन्यान्य देवगणों के साथ (अद्य) आज (अस्य+मे) इस मेरे उपासक के (प्रतीव्यम्) कर्मों की रक्षा करने के लिये (आगतम्) आवें ॥८॥
Connotation: - अपने शुभ कर्म में अच्छे-२ पुरुषों को बुलाकर सत्कार करे ॥८॥
Reads times

SHIV SHANKAR SHARMA

पुनस्तदेवाह।

Word-Meaning: - हे इन्द्रनासत्या=हे इन्द्रेण समौ नासत्यौ। देवा=देवौ। सचनस्तमा=“सच समवाये” अतिशयेन समवेतनस्वभावौ=संमेलनवन्तौ। युवाम्। देवेभिः=देवैः सह। अद्य। अस्य=ममोपासकस्य। प्रतीव्यम्=कर्म रक्षितुम्। आगतम्=आगच्छतम् ॥८॥