Go To Mantra

यु॒वाद॑त्तस्य धिष्ण्या यु॒वानी॑तस्य सू॒रिभि॑: । अह॑रहर्वृषण॒ मह्यं॑ शिक्षतम् ॥

English Transliteration

yuvādattasya dhiṣṇyā yuvānītasya sūribhiḥ | ahar-ahar vṛṣaṇa mahyaṁ śikṣatam ||

Pad Path

यु॒वाऽद॑त्तस्य । धि॒ष्ण्या॒ । यु॒वाऽनी॑तस्य । सू॒रिऽभिः॑ । अहः॑ऽअहः । वृ॒ष॒णा॒ । मह्य॑म् । शि॒क्ष॒त॒म् ॥ ८.२६.१२

Rigveda » Mandal:8» Sukta:26» Mantra:12 | Ashtak:6» Adhyay:2» Varga:28» Mantra:2 | Mandal:8» Anuvak:4» Mantra:12


Reads times

SHIV SHANKAR SHARMA

पुनः वही विषय आ रहा है।

Word-Meaning: - (धृष्ण्या) पूजार्ह (वृषणा) धनादिकों की वर्षा करनेवाले आप सब (सूरिभिः+युवादत्तस्य) विद्वानों को आपने जो धन दिये हैं (युवानीतस्य) और उनके लिये जो धन ले आये हैं, उस धन से (मह्यम्) मुझको भी (अहरहः) सर्वदा (शिक्षतम्) धनयुक्त कीजिये ॥१२॥
Connotation: - राज्य की ओर से जो धन विद्वद्वर्ग में वितीर्ण किये जाएँ, वे इतर जातियों में भी बाँटे जाएँ ॥१२॥
Reads times

SHIV SHANKAR SHARMA

पुनस्तदनुवर्तते।

Word-Meaning: - हे धृष्ण्या=धृष्ण्यौ=धिषणार्हौ=पूजार्हौ। वृषणा=धनादीनां वर्षितारौ। अश्विनौ। सूरिभिः=सूरिभ्यः=विद्वद्भ्यः। युवादत्तस्य=युवाभ्यां दत्तम्। युवानीतस्य=युवाभ्यां नीतम्। यद्धनम्। तत्। मह्यमपि। अहरहः=प्रतिदिनम्। शिक्षतम्=दत्तम् ॥१२॥