Go To Mantra

वै॒य॒श्वस्य॑ श्रुतं नरो॒तो मे॑ अ॒स्य वे॑दथः । स॒जोष॑सा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥

English Transliteration

vaiyaśvasya śrutaṁ naroto me asya vedathaḥ | sajoṣasā varuṇo mitro aryamā ||

Pad Path

वै॒य॒श्वस्य॑ । श्रु॒त॒म् । न॒रा॒ । उ॒तो इति॑ । मे॒ । अ॒स्य । वे॒द॒थः॒ । स॒ऽजोष॑सा । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ॥ ८.२६.११

Rigveda » Mandal:8» Sukta:26» Mantra:11 | Ashtak:6» Adhyay:2» Varga:28» Mantra:1 | Mandal:8» Anuvak:4» Mantra:11


Reads times

SHIV SHANKAR SHARMA

पुनः वही विषय आ रहा है।

Word-Meaning: - (नरा) हे लोकनेता ! राजा तथा मन्त्रिदल (उतो) और भी आप सब (वैयश्वस्य) जितेन्द्रिय ऋषियों के समान (अस्य+मे) इस मेरे आह्वान को (श्रुतम्) सुनें (वेदथः) जानें तथा (सजोषसा) मिलकर (वरुणः) राजप्रतिनिधि (मित्रः) ब्राह्मणप्रतिनिधि ये दोनों और (अर्यमा) वैश्यप्रतिनिधि, ये सब मिलकर मेरी सुनें ॥११॥
Connotation: - प्रजागण अपनी इच्छा स्वतन्त्रता से सब प्रतिनिधियों के समक्ष सुनावें। प्रतिनिधि दल उस पर यथोचित कार्य्य करें ॥११॥
Reads times

SHIV SHANKAR SHARMA

पुनस्तदनुवर्तते।

Word-Meaning: - हे नरा=नेतारौ लोकानाम्। उतो=अपि च। युवाम्। वैयश्वस्य=जितेन्द्रियस्य। अस्य। मे=मम। श्रुतम्=शृणुतमाह्वानम्। वेदथश्च=जानीथश्च। तथा। सजोषसा=संगतौ। वरुणः=राजप्रतिनिधिः। मित्रः=ब्राह्मणप्रतिनिधिः। अर्य्यमा=वैश्यप्रतिनिधिः। एतेऽपि। ममाह्वानम्। शृण्वन्तु ॥११॥