Go To Mantra

सं या दानू॑नि ये॒मथु॑र्दि॒व्याः पार्थि॑वी॒रिष॑: । नभ॑स्वती॒रा वां॑ चरन्तु वृ॒ष्टय॑: ॥

English Transliteration

saṁ yā dānūni yemathur divyāḥ pārthivīr iṣaḥ | nabhasvatīr ā vāṁ carantu vṛṣṭayaḥ ||

Pad Path

सम् । या । दानू॑नि । ये॒मथुः॑ । दि॒व्याः । पार्थि॑वीः । इषः॑ । नभ॑स्वतीः । आ । वा॒म् । च॒र॒न्तु॒ । वृ॒ष्टयः॑ ॥ ८.२५.६

Rigveda » Mandal:8» Sukta:25» Mantra:6 | Ashtak:6» Adhyay:2» Varga:22» Mantra:1 | Mandal:8» Anuvak:4» Mantra:6


Reads times

SHIV SHANKAR SHARMA

उनके गुणों को दिखलाते हैं।

Word-Meaning: - हे मित्र और वरुण ! (या) जो आप दोनों (दानूनि+संयेमथुः) प्रजाओं को सुखी रखने के लिये बहुत से देव पदार्थों को संग्रह करके रखते हैं। यहाँ तक कि (दिव्याः) द्युलोकस्थ (पार्थिवीः) पार्थिव पृथिवीसम्बन्धी (इषः) धनों को इकट्ठा करते हैं। इस प्रकार (नभस्वतीः) आकाशस्थ (वृषथः) वृष्टियाँ भी (वाम्+आचरन्तु) आपकी सहायता करें ॥६॥
Connotation: - मनुष्य के सुख के लिये जिन-२ वस्तुओं की आवश्यकता हो, वे सब ही संग्रहणीय हैं ॥६॥
Reads times

SHIV SHANKAR SHARMA

तयोर्गुणान् दर्शयति।

Word-Meaning: - हे मित्रावरुणौ ! या=यौ युवाम्। दानूनि=दानानि। संयेमथुः=संगृह्णीथः। दिव्याः=दिविस्थाः। पार्थिवीः=भौमाश्च। इषः=अन्नानि। सर्वाणि संचिनुथः। नभस्वतीः=आकाशस्थाः। वृषयोऽपि समये समये। वाम्=युवाम्। आचरन्तु ॥६॥