Go To Mantra

म॒हान्ता॑ मि॒त्रावरु॑णा स॒म्राजा॑ दे॒वावसु॑रा । ऋ॒तावा॑नावृ॒तमा घो॑षतो बृ॒हत् ॥

English Transliteration

mahāntā mitrāvaruṇā samrājā devāv asurā | ṛtāvānāv ṛtam ā ghoṣato bṛhat ||

Pad Path

म॒हान्ता॑ । मि॒त्रावरु॑णा । स॒म्ऽराजा॑ । दे॒वौ । असु॑रा । ऋ॒तऽवा॑नौ । ऋ॒तम् । आ । घो॒ष॒तः॒ । बृ॒हत् ॥ ८.२५.४

Rigveda » Mandal:8» Sukta:25» Mantra:4 | Ashtak:6» Adhyay:2» Varga:21» Mantra:4 | Mandal:8» Anuvak:4» Mantra:4


Reads times

SHIV SHANKAR SHARMA

पुनः वे कैसे हों।

Word-Meaning: - (महान्ता) जो सब काम में महान् (सम्राजा) जगत् के शासक (देवौ) दिव्यगुणसम्पन्न (असुरा) परमबलवान् (ऋतावानौ) सद्धर्म पर चलनेवाले (मित्रावरुणा) मित्र और वरुण हैं, ये दोनों (ऋतम्) ईश्वरीय सत्य नियम को (बृहत्) बृहत् रूप से (आघोषतः) प्रकाशित करें ॥४॥
Connotation: - वे सदा ईश्वरीय नियमों को देश-२ में फैलाया करें ॥४॥
Reads times

SHIV SHANKAR SHARMA

पुनः कीदृशौ भवेताम्।

Word-Meaning: - पुनः। महान्ता=महान्तौ। सम्राजा=सम्राजौ। देवौ। असुरा=असुरौ=बलवन्तौ=दुष्टनिग्राहकौ च। ऋतावानौ= सत्यनियमपरायणौ। ईदृशौ मित्रावरुणौ। बृहत्=महत्। ऋतम्=ईश्वरीयनियमम्। आघोषतः=प्रकाशतः ॥४॥