Go To Mantra

ता मे॒ अश्व्या॑नां॒ हरी॑णां नि॒तोश॑ना । उ॒तो नु कृत्व्या॑नां नृ॒वाह॑सा ॥

English Transliteration

tā me aśvyānāṁ harīṇāṁ nitośanā | uto nu kṛtvyānāṁ nṛvāhasā ||

Pad Path

ता । मे॒ । अश्व्या॑नाम् । हरी॑णाम् । नि॒ऽतोश॑ना । उ॒तो इति॑ । नु । कृत्व्या॑नाम् । नृ॒ऽवाह॑सा ॥ ८.२५.२३

Rigveda » Mandal:8» Sukta:25» Mantra:23 | Ashtak:6» Adhyay:2» Varga:25» Mantra:3 | Mandal:8» Anuvak:4» Mantra:23


Reads times

SHIV SHANKAR SHARMA

इन्द्रिय कैसे हों, यह दिखलाते हैं।

Word-Meaning: - (मे) मेरे (हरीणाम्) हरणशील (अश्व्यानाम्) अश्वसमूहों के मध्य (नितोशना) शत्रुविनाशक ज्ञानेन्द्रिय और कर्मेन्द्रिय होवें (उतो+नु) और भी (कृत्व्यानाम्) कर्म करने में कुशलों के मध्य (नृवाहसा) मनुष्यों के सुख पहुँचानेवाले हों ॥२३॥
Connotation: - हमारे इन्द्रियगण उसकी कृपा से विषयविमुख हों और सदा मनुष्यों में सुखवाहक हों ॥२३॥
Reads times

SHIV SHANKAR SHARMA

इन्द्रियाणि कीदृशानि भवेयुरिति दर्शयति।

Word-Meaning: - हरीणाम्=हर्तॄणाम्। अश्व्यानाम्=अश्वसमूहानां मध्ये। नितोशना=नितोशनौ=शत्रुविनाशकौ। ता=तौ। मम ज्ञानकर्मेन्द्रियाश्वौ। भवेताम्। उतो+नु=उतापि च। कृत्व्यानाम्=कर्मणि कुशलानाम्। मध्ये। नृवाहसा=नृवाहसौ=मनुष्याणां वोढारौ। भवेताम् ॥२३॥