Go To Mantra

अ॒यमेक॑ इ॒त्था पु॒रूरु च॑ष्टे॒ वि वि॒श्पति॑: । तस्य॑ व्र॒तान्यनु॑ वश्चरामसि ॥

English Transliteration

ayam eka itthā purūru caṣṭe vi viśpatiḥ | tasya vratāny anu vaś carāmasi ||

Pad Path

अ॒यम् । एकः॑ । इ॒त्था । पु॒रु । उ॒रु । च॒ष्टे॒ । वि । वि॒श्पतिः॑ । तस्य॑ । व्र॒तानि॑ । अनु॑ । वः॒ । च॒रा॒म॒सि॒ ॥ ८.२५.१६

Rigveda » Mandal:8» Sukta:25» Mantra:16 | Ashtak:6» Adhyay:2» Varga:24» Mantra:1 | Mandal:8» Anuvak:4» Mantra:16


Reads times

SHIV SHANKAR SHARMA

क्षत्रिय को कैसा होना चाहिये, यह दिखलाते हैं।

Word-Meaning: - वे वरुण (विश्पतिः) सम्पूर्ण जनों के अधिपति और (एक+एव) एक ही (बहु+उरु+च) बहुत और विस्तृत धनों को (इत्था+विचष्टे) इस प्रकार देखते हैं (तस्य+व्रतानि) उनके नियमों को (वः) आप लोग और हम सब (अनुचरामसि) पालन करें ॥१६॥
Connotation: - राज्य की ओर से स्थापित नियमों को सब ही एकमत होकर पालें और पलवावें ॥१६॥
Reads times

SHIV SHANKAR SHARMA

कीदृशेन क्षत्रियेण भाव्यमिति दर्शयति।

Word-Meaning: - विश्पतिः=विशां जनानां पतिः। अयं वरुणः। एक एव। पुरु=बहु। उरु च। धनम्। इत्था=इत्थम्। विचष्टे=विपश्यति। हे मनुष्याः ! वः=युष्माकं कल्याणाय। तस्य व्रतानि। वयम्। अनुचरामसि=अनुचरामः ॥१६॥