Go To Mantra

ते हि ष्मा॑ व॒नुषो॒ नरो॒ऽभिमा॑तिं॒ कय॑स्य चित् । ति॒ग्मं न क्षोद॑: प्रति॒घ्नन्ति॒ भूर्ण॑यः ॥

English Transliteration

te hi ṣmā vanuṣo naro bhimātiṁ kayasya cit | tigmaṁ na kṣodaḥ pratighnanti bhūrṇayaḥ ||

Pad Path

ते । हि । स्म॒ । व॒नुषः॑ । नरः॑ । अ॒भिऽमा॑तिम् । कय॑स्य । चि॒त् । ति॒ग्मम् । न । क्षोदः॑ । प्र॒ति॒ऽघ्नन्ति॑ । भूर्ण॑यः ॥ ८.२५.१५

Rigveda » Mandal:8» Sukta:25» Mantra:15 | Ashtak:6» Adhyay:2» Varga:23» Mantra:5 | Mandal:8» Anuvak:4» Mantra:15


Reads times

SHIV SHANKAR SHARMA

उनके गुणों को दिखलाते हैं।

Word-Meaning: - (ते+हि+स्म) वे ही मित्र, वरुण और अर्यमा (कयस्य+चित्) सबकी (अभिमातिम्) शत्रुता को (प्रतिघ्नन्ति) निवारण करते हैं, जो (वनुषः) यथार्थ न्याय के विभाग करनेवाले (नरः) नेता हैं (न) और जैसे (भूर्णयः) अतिवेगवान् (क्षोदः) जल (तिग्मम्) अग्रतः स्थित वृक्षादि को उखाड़ डालते हैं ॥१५॥
Connotation: - कार्य में नियुक्त मित्रादि निरालस होकर प्रजा के विघ्नों को दूर किया करें ॥१५॥
Reads times

SHIV SHANKAR SHARMA

तेषां गुणान् दर्शयति।

Word-Meaning: - वनुषः=संभक्तारः। नरः=नेतारः। ते+हि+स्म=ते वरुणादयः। कयस्य+चित्=कस्यापि=सर्वस्य हि। अभिमातिम्= अभिमानम्=शत्रुताम्। प्रतिघ्नन्ति=निवारयन्ति। न=यथा। भूर्णयः=अतिवेगवन्तः। क्षोदः=क्षोदाः=जलानि। अग्रतः स्थितं वृक्षम्। उन्मूलयन्ति। तद्वत् ॥१५॥