Go To Mantra

तद्वार्यं॑ वृणीमहे॒ वरि॑ष्ठं गोप॒यत्य॑म् । मि॒त्रो यत्पान्ति॒ वरु॑णो॒ यद॑र्य॒मा ॥

English Transliteration

tad vāryaṁ vṛṇīmahe variṣṭhaṁ gopayatyam | mitro yat pānti varuṇo yad aryamā ||

Pad Path

तत् । वार्य॑म् । वृ॒णी॒म॒हे॒ । वरि॑ष्ठम् । गो॒प॒यत्य॑म् । मि॒त्रः । यत् । पान्ति॑ । वरु॑णः । यत् । अ॒र्य॒मा ॥ ८.२५.१३

Rigveda » Mandal:8» Sukta:25» Mantra:13 | Ashtak:6» Adhyay:2» Varga:23» Mantra:3 | Mandal:8» Anuvak:4» Mantra:13


Reads times

SHIV SHANKAR SHARMA

कैसा धन उपार्जनीय है, यह दिखलाते हैं।

Word-Meaning: - (तत्+वार्यम्+वृणीमहे) हे मित्र तथा वरुण ! हम सब उस धन की कामना करते हैं, जो (वरिष्ठम्) अतिशय श्रेष्ठ (गोपत्यम्) और सबका पालक हो और (यत्+यत्) जिस-२ धन को (मित्रः+वरुणः+अर्यमा) क्रम से ब्राह्मण, क्षत्रिय, वैश्य प्रतिनिधि मित्र, वरुण, अर्यमा (पान्ति) पालते हैं ॥१३॥
Connotation: - जिससे अपना और दूसरों का उपकार और हित हो, वह धन उपार्जनीय है ॥१३॥
Reads times

SHIV SHANKAR SHARMA

कीदृशं धनं संचेतव्यमिति दर्शयति।

Word-Meaning: - तद्धनं वयं वृणीमहे। यद् वरिष्ठम्=अतिशयेन वरम्। पुनः। गोपयत्यम्=सर्वेषां पालकम्। पुनर्यद्धनं मित्रो वरुणोऽर्य्यमा च पान्ति ॥१३•॥