Go To Mantra

अघ्न॑ते॒ विष्ण॑वे व॒यमरि॑ष्यन्तः सु॒दान॑वे । श्रु॒धि स्व॑यावन्त्सिन्धो पू॒र्वचि॑त्तये ॥

English Transliteration

aghnate viṣṇave vayam ariṣyantaḥ sudānave | śrudhi svayāvan sindho pūrvacittaye ||

Pad Path

अघ्न॑ते । विष्ण॑वे । व॒यम् । अरि॑ष्यन्तः । सु॒ऽदान॑वे । श्रु॒धि । स्व॒ऽया॒व॒न् । सि॒न्धो॒ इति॑ । पू॒र्वऽचि॑त्तये ॥ ८.२५.१२

Rigveda » Mandal:8» Sukta:25» Mantra:12 | Ashtak:6» Adhyay:2» Varga:23» Mantra:2 | Mandal:8» Anuvak:4» Mantra:12


Reads times

SHIV SHANKAR SHARMA

सभाध्यक्ष का कर्त्तव्य कहते हैं।

Word-Meaning: - हे मनुष्यों ! (वयम्+अरिष्यन्तः) हम सब किसी से बाधित न होकर (अघ्नते) अहिंसक (सुदानवे) शोभनदाता (विष्णवे) सभाध्यक्ष और परमात्मा की सेवा करें (स्वयावन्) हे स्वयं इतस्ततः रक्षा के लिये जानेवाले (सिन्धो) हे परमदयालो ! सभाध्यक्ष और भगवन् आप दोनों (पूर्वचित्तये) पूर्ण ज्ञान के लिये (श्रुधि) हमारी प्रार्थना को सुनिये ॥१२॥
Connotation: - प्रजागण जिन-२ उपायों से निरुपद्रव हों, वे-२ अवश्य कर्त्तव्य हैं और स्वस्थ अबाधित प्रजाएँ भी रक्षकों को प्रसन्न रक्खें ॥१२॥
Reads times

SHIV SHANKAR SHARMA

सभाध्यक्षकर्त्तव्यमाह।

Word-Meaning: - हे मनुष्याः ! वयं सर्वे। अरिष्यन्तः=केनापि अबाधिताः सन्तः। अघ्नते=अहिंसकाय। सुदानवे=शोभनदानाय। विष्णवे=सभाध्यक्षाय। सेवामहे। हे स्वयावन्=स्वयमेवासहायः सन् याति गच्छतीति स्वयावान्। हे सिन्धो=स्यन्दनशील दयालो ! पूर्वचित्तये=पूर्णज्ञानाय। श्रुधि=अस्माकं प्रार्थनां शृणु ॥१२॥