Go To Mantra

व॒यं ते॑ अ॒स्य वृ॑त्रहन्वि॒द्याम॑ शूर॒ नव्य॑सः । वसो॑: स्पा॒र्हस्य॑ पुरुहूत॒ राध॑सः ॥

English Transliteration

vayaṁ te asya vṛtrahan vidyāma śūra navyasaḥ | vasoḥ spārhasya puruhūta rādhasaḥ ||

Pad Path

व॒यम् । ते॒ । अ॒स्य । वृ॒त्र॒ऽह॒न् । वि॒द्याम॑ । शू॒र॒ । नव्य॑सः । वसोः॑ । स्पा॒र्हस्य॑ । पु॒रु॒ऽहू॒त॒ । राध॑सः ॥ ८.२४.८

Rigveda » Mandal:8» Sukta:24» Mantra:8 | Ashtak:6» Adhyay:2» Varga:16» Mantra:3 | Mandal:8» Anuvak:4» Mantra:8


Reads times

SHIV SHANKAR SHARMA

पुनः उसी वस्तु को दिखलाते हैं।

Word-Meaning: - (वृत्रहन्) हे विघ्नविनाशक ! (शूर) हे महावीर ! (पुरुहूत) हे बहुपूजित इन्द्र ! (ते) तेरे (वसोः) धनों को (विद्याम) प्राप्त करें, (नव्यसः) जो नवीन-२ हों, (स्पार्हस्य) सबके स्पृहणीय हों और (राधसः) कल्याण के साधक हों ॥८॥
Connotation: - वही धन उपार्जनीय है, जो सर्वप्रिय और हितकारी हो ॥८॥
Reads times

SHIV SHANKAR SHARMA

पुनस्तदेव वस्तु दर्शयति।

Word-Meaning: - हे वृत्रहन् ! हे शूर ! हे पुरुहूत=बहुहूत=बहुपूजित इन्द्र ! ते=तव। नव्यसः=नूतनस्य। स्पार्हस्य=स्पृहणीयस्य। राधसः=शर्मादेः संसाधकस्य। “राध साध संसिद्धौ”। वसोः=धनस्य। सर्वत्रात्र कर्मणि षष्ठी। विद्याम=लभेमहि ॥८॥