Go To Mantra

स न॒: स्तवा॑न॒ आ भ॑र र॒यिं चि॒त्रश्र॑वस्तमम् । नि॒रे॒के चि॒द्यो ह॑रिवो॒ वसु॑र्द॒दिः ॥

English Transliteration

sa naḥ stavāna ā bhara rayiṁ citraśravastamam | nireke cid yo harivo vasur dadiḥ ||

Pad Path

सः । नः॒ । स्तवा॑नः । आ । भ॒र॒ । र॒यिम् । चि॒त्रश्र॑वःऽतमम् । नि॒रे॒के । चि॒त् । यः । ह॒रि॒ऽवः॒ । वसुः॑ । द॒दिः ॥ ८.२४.३

Rigveda » Mandal:8» Sukta:24» Mantra:3 | Ashtak:6» Adhyay:2» Varga:15» Mantra:3 | Mandal:8» Anuvak:4» Mantra:3


Reads times

SHIV SHANKAR SHARMA

धन के लिये वही प्रार्थनीय है, यह दिखलाते हैं।

Word-Meaning: - (इन्द्र) हे इन्द्र ! (सः) वह तू (स्तवानः) सकल जगत् से और हम लोगों से स्तूयमान होकर (नः) हमको (चित्रश्रवस्तमम्) अतिशय विविधयशोयुक्त (रयिम्) अभ्युदय और सम्पत्ति (आभर) दे और (निरेके+चित्) अभ्युदय के ऊपर स्थापित कर (हरिवः) हे संसाररक्षक ! (यः+वसु+ददिः) जो तू जगद्वासक और दायक है ॥३॥
Connotation: - विविध सम्पत्तियों की प्राप्ति के लिये वही प्रार्थनीय है ॥३॥
Reads times

SHIV SHANKAR SHARMA

सम्पत्त्यर्थं स एव प्रार्थनीय इति दर्शयति।

Word-Meaning: - हे इन्द्र ! स त्वम्। स्तवानः=स्तूयमानः सन्। नोऽस्मभ्यम्। चित्रश्रवस्तमम्=अतिशयेन विविधयशोयुक्तम्। रयिम्= सम्पत्तिम्। आभर=देहि। निरेके+चित्=अभ्युदये स्थापय। हे हरिवः=हे संसाररक्षक ! यस्त्वम्। वसु=वासकः। ददिश्च=दाता च ॥३॥