Go To Mantra

वेत्था॒ हि निॠ॑तीनां॒ वज्र॑हस्त परि॒वृज॑म् । अह॑रहः शु॒न्ध्युः प॑रि॒पदा॑मिव ॥

English Transliteration

vetthā hi nirṛtīnāṁ vajrahasta parivṛjam | ahar-ahaḥ śundhyuḥ paripadām iva ||

Pad Path

वेत्थ॑ । हि । निःऽऋ॑तीनाम् । वज्र॑ऽहस्त । प॒रि॒ऽवृज॑म् । अहः॑ऽअहः । शु॒न्ध्युः । प॑रि॒पदा॑म्ऽइव ॥ ८.२४.२४

Rigveda » Mandal:8» Sukta:24» Mantra:24 | Ashtak:6» Adhyay:2» Varga:19» Mantra:4 | Mandal:8» Anuvak:4» Mantra:24


Reads times

SHIV SHANKAR SHARMA

वही पूज्य है, यह दिखलाते हैं।

Word-Meaning: - (वज्रहस्त) दे दण्डधर इन्द्र ! तू (निर्ऋतीनाम्) उपद्रवों की (परिवृजम्) निवृत्ति को (वेत्थ) जानता है, उनकी किस प्रकार निवृत्ति हो सकती है, उसे तू जानता है। (इव) जैसे (शुन्ध्युः) शोधक विद्वान् (परिपदाम्) माघादि मासों के (अहः+अहः) प्रत्येक दिन को जानता है ॥२४॥
Connotation: - वह सर्वज्ञ है, अतः हम जीव उससे कुछ गुप्त नहीं रख सकते, इस हेतु इसको जान पाप से निवृत्त रहें ॥२४॥
Reads times

SHIV SHANKAR SHARMA

स एव पूज्य इति दर्शयति।

Word-Meaning: - हे वज्रहस्त=हे दण्डधर ! इन्द्र ! त्वं हि। निर्ऋतीनाम्=उपद्रवाणाम्। परिवृजम्=परिवर्जनम्। वेत्थ= जानासि। कथं तेषां विनाशो भवितुमर्हतीति जानासि। अत्र दृष्टान्तः। शुन्ध्युः=शोधको विद्वान्। अहरहः=दिवसं दिवसम्। परिपदामिव=मासानामिव। यथा मासानां दिनं विद्वान् जानाति तद्वत् ॥२३॥