Go To Mantra

ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नव॑म् । सुवि॑द्वांसं च॒र्कृत्यं॑ च॒रणी॑नाम् ॥

English Transliteration

evā nūnam upa stuhi vaiyaśva daśamaṁ navam | suvidvāṁsaṁ carkṛtyaṁ caraṇīnām ||

Pad Path

ए॒व । नू॒नम् । उप॑ । स्तु॒हि॒ । वैय॑श्व । द॒श॒मम् । नव॑म् । सुऽवि॑द्वांसम् । च॒र्कृत्य॑म् । च॒रणी॑नाम् ॥ ८.२४.२३

Rigveda » Mandal:8» Sukta:24» Mantra:23 | Ashtak:6» Adhyay:2» Varga:19» Mantra:3 | Mandal:8» Anuvak:4» Mantra:23


Reads times

SHIV SHANKAR SHARMA

पुनः वही विषय आ रहा है।

Word-Meaning: - (वैयश्व) हे जितेन्द्रिय ऋषे ! (नूनम्) इस समय (एव) उस परमात्मा की ही (उपस्तुहि) मन से समीप में पहुँच स्तुति करो, जो (दशमम्) दशसंख्यापूरक है अर्थात् जैसे शून्य के अधीन सब संख्यायें होती हैं, उसके विना गणित-शास्त्र भी व्यर्थ हो जाता, तद्वत्। अथवा शरीर में जो नव प्राण हैं, उनमें यह दशम है। यद्वा दशम बार भी स्तुत और पूजित होने पर (नवम्) नूतन ही होता है, (सुविद्वांसम्) परम विद्वान् (चरणीनाम्+चर्कृत्यम्) प्रजाओं में वारंवार नमस्कर्तव्य है ॥२३॥
Connotation: - वही सबका पूज्य और स्तुत्य है ॥२३॥
Reads times

SHIV SHANKAR SHARMA

पुनस्तदनुवर्तते।

Word-Meaning: - हे वैयश्व=हे जितेन्द्रिय ऋषे ! नूनमिदानीम्। इन्द्रमेव। उपस्तुहि। कीदृशम्। दशमम्=दशसंख्यापूरकम्। शून्याधीना यथा सर्वा संख्या। तद्विना गणितशास्त्रमपि व्यर्थतां प्राप्नुयात्। तद्वत्। अथवा। नवानाम्=प्राणानाम्। दशमम्= दशसंख्यापूरकम्। यद्वा। दशमं वारमपि। स्तुतः पूजितश्च सन्। नवः=नव एव भवति। भूयोभूयः पूजितोऽपि नूतन एव प्रतिभाति। पुनः। नवम्=नूतनम्=सदैकरसम्। सुविद्वांसम्। पुनः। चरणीनाम्=मनुष्याणाम्। चर्कृत्यम्=भूयोभूयः सर्वैः शुभकार्य्येषु नमस्कर्तव्यम् ॥२३॥